________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे ___ अन्वयार्थः--(केसलोरणं) केशलुंचनेन (संतत्ता) संतप्ताः पीडिताः (बंभचेरपराइया) ब्रह्मवर्यपराजिताः ब्रह्मचर्ये भग्नाः सन्तः (तत्थ) तत्र केशोत्पाटने दुर्जयकामोद्रे के वा (मंदा) मन्दा अल्पसत्वाः कातराः (केयणे) केतने जाले (विट्ठा) विद्धाः (मच्छा व) मत्स्या इव (विसोयंति) विषादंति क्लेशमनुभवति नियन्ते वा इति ॥१३॥ ___टीका-'केसलोएणं' के शलु बनेन 'संतत्ता' सन्तप्ता: पीडिताः केशोत्पाटनेन महती खलु पीडा समुत्पद्यते देहिनाम् । तादृश पीडयाऽल्पसत्वो दीनतामुपगच्छति । तथा 'बंभवेरपराइया' ब्रह्मचर्यपराजिता ब्रह्मचर्यभग्नाः सन्तः । 'तस्थ' तत्र केशकोचने प्रवककामोद्रेके सति 'मंदा' मन्दा: जडाः पुरुषः । 'विसीयंति' विषीदन्ति संयमानुष्ठानं प्रति शिथिली भवन्ति । यद्वा-सर्वथा संयमानुष्ठानात् परिभ्रष्टा एव भवन्ति । तत्र दृष्टान्तमुदाहरति-मच्छा इत्यादि । 'केयणे' केतने जाले 'पिट्ठा' विद्धाः 'मच्छा' मस्पाः 'व' इव-यथा मत्स्यो ___ अन्वयार्थ--केशलोच से पीडित होकर तथा ब्रह्मचर्य से पराजित होकर अर्थात् कामवासना का दुर्जय उद्रेक (कामवासना में अत्यन्त आतुर होकर) होने पर कायर साधु जाल में फंसे हुए मच्छों के जैसा क्लेश को अनुभव करते हैं या मर जाते हैं ॥१३॥
टीकार्थ--केशों का लुचन करने में प्राणियों को बहुत पीडा होती है और उस पीडा से कायरजन दीनता को प्राप्त होते हैं अतएव केशलोंच से संतप्त होकर तथा ब्रह्म वर्य का पालन करने में असमर्थ होकर मन्द अर्थात् धैर्यहीन पुरुष विवाद करते हैं-संयम के अनुष्ठान में शिथिल हो जाते हैं । अथवा संघमानुष्ठान से सर्वथा भ्रष्ट हो जाते हैं। इस विषय में दृष्टान्त कहते हैं-जैसे मत्स्य जाल में फंस कर और
સૂત્રાર્થ-કેશલેશનથી પીડા અનુભવતે તથા બ્રહ્મચર્ય વ્રતનું પાલન કરવાને અસમર્થ એ કાયર સાધુ -કામવાસનાને દુર્જય ઉદ્રક થાય ત્યારે જાળમાં ફસાયેલી માછલીની જેમ કલેશને અનુભવ કરે છે, અને સંયમના માર્ગેથી ભ્રષ્ટ થઈ જાય છે.
ટકાથ-કેશને લેચ કરતી વખતે સાધુઓને ખૂબ જ પીડા થાય છે, તે પીડાને કારણે કાયર (અપસવ) સાધુને વિષાદને અનુભવ કરે છે, એ જ પ્રમાણે બ્રહ્મચર્યનું પાલન કરવાને અસમર્થ હોય એ સાધુ કામવાસનાને ઉક થાય ત્યારે સંયમના અનુષ્ઠાનમાં શિથિલ થઈ જાય છે, અથવા સંયમને પરિત્યાગ કરી નાખે છે. આ વાતને વધુ સ્પષ્ટ કરવા માટે સૂત્રકારે નીચેનું टा-1 मास्यु छ.
For Private And Personal Use Only