________________
अनुयोगचन्द्रिका टीका सूत्र १८८ द्रव्यप्रमाण निरूपणम्
दीर्घतरं धान्यकोष्ठकम् । एषु संश्रितानां = निक्षिप्तानां धान्यानाम् -' एतावदत्र धान्यमस्ति' इति प्रकारेण मानप्रमाणपरिज्ञानं भवतीत्यर्थः । एतदुपसंहरन्नाहतदेतद् धान्यमानप्रमाणमिति । अथ किं तद् रसमानममाणम् ? इति शिष्यप्रश्नः । उत्तरयति - रसमानप्रमाणम् - रसः - इक्षुरसादिस्तद्विषयं मानमेव प्रमाणं - रसमानप्रमाणं, तद् यथा विधीयते तदुच्यते । तदेवं विज्ञेयम् - धान्यमानप्रमाणात् सेविकादेश्व तुर्भागविवर्द्धितं = चतुर्भागाधिकम् आभ्यन्तरशिखायुक्तं रसममाणं
कहीं कहीं इसे गुणती भी कहते हैं । अलिन्द यह भी धान्य रखने का एक आधार विशेष है । अपचारि नाम बंडा का है । यह बहुत बड़े कोठ जैसा होता है । मानप्रमाण से इन सब में भरे हुए अनाज के प्रमाण का परिज्ञान होता है कि इसमें इतना अनाज भरा हुआ है और इसमें इतना । इस प्रकार यह धान्यमान प्रमाण है । ( से किं तं रसमाणप्यमाणे ? ) हे भदन्त ! वह रसमान प्रमाण क्या है ? ( रसमाणप्पमाणे- पण्णमाणपमाणाओ च भागविवड़िए, अभितर सिहाजुत्ते रसमाणप्पमाणे विहिज्जह )
उत्तर -- द्रवरूप पदार्थ ही जिसका विषय है ऐसा वह रसमान प्रमाण सेतिकादिरूप धान्यमान प्रमाण से चतुर्भागाधिक होता है और अभ्यन्तर शिखा से युक्त होता है । धान्य द्रव्य ठोस द्रव्ध है, वह द्रव रूप पदार्थ नहीं है इसलिये उसकी शिखा होती है रस द्रव्य ठोस द्रव्य नहीं होता है वह द्रवरूप होता है इसलिये बाहिर में उसकी शिखा
લઈ જાય છે આને કાઇ કોઈ પ્રદેશમાં જીતી પણ કહે છે, અલિ મા પણ એક ધાન્ય મૂકવાના આધાર વિશેષ છે. અપચારિ નામ ખડાનુ છે. આ બહુજ મોટા કાઠા જેવા હોય છે. માન પ્રમાણુથી આ સમાં ભરતાં અનાજના પ્રમાણુનું પરિજ્ઞાન થાય છે, કયા પાત્રમાં કેટલું અનાજ ભરેલું છે. તેનુ પરિજ્ઞાન આ પૂર્વોક્ત માન પ્રમાણુથી જ થાય છે આ પ્રમાણે આં धान्य भान प्रभाणु छे. (से किं त रखमाणप्पमाणे) डे लढत ! रस मनि प्रभाणु ने उडेवाय १ ( रसमाणत्वमाणे- घण्णमाणत्वमाणाओ चउभागविषंटिएँ, अभिसरसिहाजुत्ते रस माण पमाणे विहिज्जइ).
ઉત્તર—દ્રવ રૂપ પદાર્થ જ જેના વિષય છે. એવુ તે રસમાન પ્રમાણે સેતિકાદિ રૂપ ધાન્ય પ્રમાણથી ચતુર્થાંગાધિક હોય છે. તેમજ અભ્યન્તર શિખાયુક્ત હોય છે ધાન્ય દ્રવ્ય નક્કર દ્રવ્ય છે, તે દ્રવપદાથ નથી એથી તેની શિખા હોય છે રસ દ્રવ્ય નક્કર હાતુ નથી, દ્રવ રૂપ હોય છે. એથી