________________
अनुयोगवारसूत्रे विषयीभवन्तीवि सूचयितुं तदुपन्यासः कृतः । केवलदर्शनं-सकळदृश्यविषयत्वेन परिपूर्ण दर्शनम् , तच्च केवलदर्शनिन: केवलावरणक्षयाविर्भूततलब्धिमतो जीवस्य सर्वद्रव्येषु मू मूर्तेषु सर्वपर्यायेषु च भवन्तीति । मनः पर्ययज्ञानं तु तथाविधः क्षयोपशमवशात् सर्वदा विशेषानेव गृह्णाति, न सामान्यम् , अतस्तदर्शनं नोक्तम् । संपति मतमुपसंहरन्नाह-तदेतद्दर्शनगुणपमाणमिति ॥सू०२२५।। :: अथ चारित्रगुणममाणं निरूपयति... . मूलम्-से किं तं चरित्तगुणप्पमाणे? चरित्तगुणप्पमाणेपंचविहे पण्णते, तं जहा सामाइयचरितणगुप्पमाणे छेओवट्रावणचरित्तगुणप्पमाणे परिहारविसुद्धि य चरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे। ने यहां पर्यायों को उसके विषयरूप से वर्णित किया है। (केवल. दसणं केवलदंसिणस्स सम्बदव्वेसु य सव्यपज्जवेसु य-से तं दसणगुगप्पमाणे) समस्तरूपी और अरूपी पदाथों का सामान्यरूप से जाननेवाला होने के कारण परिपूर्ण जो दर्शन है, वह केवलदर्शन है। यह केवलदर्शन, केवलज्ञानावरण कर्म के क्षय से आविर्भूत लब्धि. संपनवाले जीव को मूर्त और अमूर्त रूप समस्तद्रव्यों और उनकी समस्त पर्यायों में होता है । मनः पर्ययदर्शन नहीं होता है। इसका कारण यह है कि-'मनःपर्ययज्ञान तथाविधक्षयोपशम के घश से -सर्वदा विशेषों को ही ग्रहण करता है। सामान्य को नहीं। इस - प्रकार यह दर्शनगुण का निरूपण है । सू० २२५ ॥
વિષયે થઈ જાય છે. એ જ વાતને સૂચિત કરવા માટે સૂત્રકારે અહી पायान तना विषय ३५i पार्षत ४२ . (केवलदसणं केवलदमणिस सव्वदन्वेसु य सव्वपज्जवेसु य-से तदंणगुणप्पमाणे) समस्त था भने અરૂપી પદાર્થોને સામાન્ય રૂપથી જાણનાર હવા બદલ પરિપૂર્ણ જે દર્શન છે, તે કેવલદર્શન છે. આ કેવલદર્શન, કેવલ જ્ઞાનાવરણ કર્મના ક્ષયથી - અવિન્નત લબ્ધિ સમ્પન્નવાળા જીવને મૂર્ત અને અમૂર્ત રૂ૫ સમસ્ત દ્રવ્ય
અને તેમની સમસ્ત પર્યાયમાં હોય છે. મન ૫ર્યાયદર્શન હેતું નથી. આ કારણ આ છે કે “મન:પર્યયજ્ઞાન તથાવિધ ક્ષાપશમના વશથી સામાન્યને नहि पY सहा विशेषान 6 रे छ! ॥सू. २२५॥