________________
अनुयोगद्वार सूत्रे
छाया - विष्वग् न सर्वथैव सिकता तैलमित्र साधनाभावः । देशोपकारिता या सा समवायेऽपि सम्पूर्णा ॥ इति ।
इत्थं च - ज्ञानक्रिये समुदिते एव मुक्तिकारणं न तु प्रत्येकमिति निष्कर्पः । ततश्च यः सर्वनयग्राही भवति स एव भावसाधुः । तादृशश्च ज्ञानक्रियावानेव भवतीति व्यवस्थितम् - 'तं सव्वनयविसुद्ध जं चरणगुगडियो साहू' इति । तदेवं सभेदो नयः प्ररूपितः, तत्मरूपणे च सम्पूर्ण नयद्वारमिति सूचयितुमाह-स एप नय इति । इत्थमुपक्रमादीनि चत्वार्यष्यनुयोगद्वाराणि प्ररूपितानि, तत्प्ररूपणे च सम्पूर्णमनुयोगद्वारसूत्रमिति प्रदर्शयितुमाह- अनुयोगद्वाराणि समाानीति ।। ० २५० ॥
॥ इति श्री विश्वविख्यात - जगवल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलितळलितकलापाचापक पत्रिशुद्धगद्यपद्यनैक ग्रन्थनिर्मापक, वादिमानमर्दक- श्री शाहूच्छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य पद भूषित - कोल्हापुर राजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर घासीलालवतिविरचिता
'
-पूज्यश्री
अनुयोगद्वारसूत्रस्य - अनुयोगचन्द्रिका टीका सम्पूर्णा ॥
'वीसुं न सव्वहच्चिय' इत्यादि । सिकता के एक कण में स्वन्तत्रावस्था में तैलांश नहीं है-तब वह समुदायावस्था में कैसे आसकता है ? जिसके एकदेश में उपकारिता होती है तो, उसके समुदाय में संपूर्णरूप से उपकारिता हो सकती है जैसे-तिलके एक दाने में स्वतंत्रतावस्था में तैलांश है, वह तिलों के समुदायावस्था में पूर्णरूप अवश्य हो सकता है । ऐसी बात भिन्न २ क्रिया और ज्ञान में नहीं है । अतः समुदायरूप में उनमें मुक्ति साधकता का आना बिलकुल उचित ही है । उसका निष्कर्ष यही है समुदित ज्ञान क्रिया ही मुक्ति
उयां वात उपस्थित थाय छे, अतयः - 'वीसुं न सव्वहच्चिय' इत्यादि ।' સિકતાના એક કણમાં સ્વાત ત્રાવસ્થામાં તૈલાશ નથી, ત્યારે તે સમુદાયવસ્થામાં કેવી રીતે સંભવી શકે છે. જેના એક દેશમાં ઉપકારિતા હાય છે તે તેને સમુદાયમાં સપૂર્ણ રૂપમાં ઉપકારતા થઈ શકે છે જેમ તિલના એક દાણામાં સ્વતંત્રાવસ્થામાં તાંશ છે, તે તાના સમુદાયાવસ્થામાં પૂર્ણ રૂપમાં અવશ્ય થઈ શકે જ છે, એવી વાત ભિન્ન ભિન્ન ક્રિયા અને જ્ઞાનમાં નથી. એથી સમુદાય રૂપમાં તેમનામાં મુક્તિ-સાધકતા હૈાવી સ્વાભાવિક જ છે. આ બધાને નિષ્ક આ છે કે સમુદિત જ્ઞાન, ક્રિયા જ મુક્તિનુ કારણુ ; થ્યા પ્રમાણે