________________
६६५
अनुयोगचन्द्रिका टीका सूत्र २३५ नवविधमसंख्येयकनिरूपणम् परीतासंख्येयकं न प्राप्नोति । अथ उन्कृष्टकम् परीतासंख्येयकम् जिज्ञासमाना शिष्यः पृच्छति-उत्कर्ष के परीतासंख्येयकं कियद् भवति ? इति । उत्तरयतिजघन्यकं परीतासंख्येयकं यावत्ममाणं भवतीति अध्याहार्यम्, तावत्प्रमाणानां जघन्यकपरीतासंख्येयकमात्राणांनघन्यपरीतासंख्येयकगतरूपसंख्यानां राशी. नाम् अन्योऽन्याभ्यास: परस्परगुणनारूपा रूपोनः एकेन रूपेण सर्ष पलक्षणेन ऊना-हीनः उत्कर्षः परीतासंख्येयकं भवति । अयं भाव:- एकस्मिन् परीता संख्येयके यावन्ति रूपाणि भवन्ति तावन्तो राशय इह व्यवस्थाप्यन्ते । तैश्च परस्परगुणितैयौँ राशिभति, ततो राशेरेकस्मिन् रूपेऽपसारिते उत्कर्ष के परीतासंख्येयकं भवति । अत्र विनेयानां सुखावयोधाय दृष्टान्तः प्रदश्यते-जघयके परीतासंख्येय केऽसत्करनथा पञ्च रूपाणि भवन्तु । सा पश्चास्मिका इसके बाद परितासंख्यक के अजघन्यानुत्कृष्ट स्थान होते हैं। और ये स्थान वहां तक होते है कि 'जहां उत्कृष्ट परीतास ख्यक का स्थान नहीं आ जाता है।' (उक्कोसयं परित्तासं खेज्जयं केवइयं होइ ?) हे भदन्त उस्कृष्ट परीतासंख्यक का प्रमाण क्या है ?
उत्सर-(जहण्णयं परित्तासं खेज्जयं जहणणयं परित्तास खेज्जमेसाण राक्षीणं अण्णण्णाभासो रूवृणो उक्कोस परित्तासंखेज्जयं होह) जघन्य परितासघात का जितना प्रमाण है, उतने प्रमाण में उस प्रमाण मात्र राशि को व्यवस्थापित करके उसका फिर परस्पर में गुणा करना. चाहिये और गुणाकरने पर जो संख्या आवे उसमें से एक कम कर देना चाहिये । यही उत्कृष्टपरीतासंख्यात का प्रमाण होता है। इसे
खज्जयं न पावइ) त्या२ पछी परीतायना मायन्यानुष्ट स्थान। કાય છે. અને આ સ્થાને ત્યાં સુધી હોય છે કે “જયાં સુધી ઉત્કૃષ્ટ परीत
स्थान भावान जय.' (उक्कोसयं परिचासंखेज्जयं केवइयं बोह) R ! Srge परीताभ्यनु प्रभार शु.?
उत्तर:-(जहण्णयं परिचासंखेज्जयमेत्ताणं रासीणं अण्णमण्णभाखो रुवूणो एक्कोसं परित्तासंखेज्जयं होइ) धन्य परीतास भ्यान र प्रमाण છે, તેટલા પ્રમાણમાં તે પ્રમાણમાત્ર રાશિને વ્યવસ્થાપિત કરીને તેને કરી પરસ્પર ગુણાકાર કર જોઈએ. અને ગુણાકાર કરવાથી જે સંખ્યા અને તેમાંથી એક આછો કરવો જોઈએ એજ ઉત્કૃષ્ટ પરીતાસંખ્યાતનું પ્રમાણુ હોય છે. આને અંક દ્રષ્ટિએ આમ સમજવું જોઈએ-માને કે જઘન્ય
अ० ८४