________________
अनुयोगवन्द्रिका टोका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम् ०३ - संवरेइ, अागयं पञ्चक्खाइ । तीयं पडिकममाणे किं तिविहं विविहेणं पडिकोइ? तिविहं दुविहेणं पडिकमइ ? तिविहं एगविहेणं पडिक्कमइ ?जाव एकविहं एकविहेणे पडिकमइ ? गोयमा ! तिविहं तिविहेणं पडिकमइ जाव एकविहं एकविहेण वा पडिक्कमइ। - छाया-श्रमणोपासकस्य खलु भदन्त ! पूर्वमेव स्थूलः माणातिपातः अपत्याख्यातो भवति, स खलु भदन्त ! पश्चात् प्रत्याचक्षाणः किं करोति ? गौतम ! अतीतं प्रतिक्राम्यति, प्रत्युत्पन्न संगुणोति, अनागतं प्रत्याख्याति । अतीतं प्रतिक्राम्यन् किं त्रिविधं त्रिविधेन प्रतिक्राम्यति, त्रिविधं द्विविधेन प्रतिक्राम्यति, त्रिविधम् एकविधेन प्रतिक्राम्यति, यावत् एकविधमेकविधेन प्रतिक्राम्यति ? गौतम ! त्रिविध त्रिविधेन प्रतिक्राम्यति यावत् एकविधमेकविधेन प्रतिक्राम्यति । इति ।
तर्हि कथमुच्यते भवता यत् श्रावकेण सर्ववर्ज द्विविधं त्रिविधेन सामायिक कर्तव्यमिति चेत् , आह-भगवतीमूत्रे त्रिविधं त्रिविधेन भावाविषयं प्रत्याख्यान यदुक्तं, तत्स्थूलप्राणातिपातमृषावादादीनामेव द्रष्टव्यम् । यथा कोऽपि सिंह सर'समणोवासगस्त णं भंते ! पुवामेव थुले पाणाइवाए अपच्चक्खाए' इत्यादि यह पाठ आया है, सो इस पाठ से यह भी ज्ञात होता है कि -'श्रावक जो सामायिक में सावद्ययोग का परित्याग करता है, वह मन, वचन और काय से करता है, त्रिकोटि से करता है । इस प्रकार प्रमाणित होता है, तब आप ऐसा क्यों कहते हो? कि-'श्रावक को सामायिक विविध सावद्यधोग का त्रिविध से प्रत्याख्यान करके करना चाहिये। - उत्तर--भगवती सूत्र में जो वह विविध सावधयोग का विविध से प्रत्याख्यान करने का कथन है, वह स्थूल प्राणातिपात स्थूलमृषाबाद आदि का ही है। जैसे कोई श्रावक सिंह, सरभ, गज, आदि णं भंते ! पुग्वमेव मूलं पाणाइवाए अपञ्चक्खाए" त्याला पा8 मावख छ.. આ પાઠથી આ વાત પણ જાણવામાં આવે છે કે “શ્રાવક જે સામાયિકમાં સાવઘગને પરિત્યાગ કરે છે, તે મન, વચન અને કાયથી કરે છે. ત્રિકટીથી કરે છે. આ પ્રમાણે સાવદ્યાગને ત્યાગ ત્યાં સર્વ પ્રકારથી જ્યારે પ્રમાણિત હોય છે, ત્યારે તમે આમ કેમ કહો છો કે “શ્રાવકને સામાયિક વિવિધ સાવદ્યાગનું ત્રિવિધથી પ્રત્યાખ્યાન કરીને કરવું જોઈએ.
ઉત્તરા-ભગવતીસૂત્રમાં જે તે ત્રિવિધ સાવદ્યગનું ત્રિવિધથી પ્રત્યાખ્યાન કરીને કથન છે, તે સ્થૂલ પ્રાણાતિપાત, સ્થૂલ મૃષાવાદ વગેરેનું જ છે. જેમ