________________
८५६
अनुयोगद्वारसूत्रे
सामायिकस्य तूष्कृष्टत एकस्मिन् भवे शतपृथक्त्वसंख्यका आकर्षाः। जघन्यतरस्वकस्मिन् भवे सर्वेषां सामायिकानां एक आकर्षों बोध्यः । तथा-सम्यक्त्वदेशविरतिसामायिकयोनानाभवेत्कृष्टतोऽसंख्येयसहस्रपृथक्त्वसंख्यका आकर्षा भवन्ति । सर्वविरतिसामायिकस्य नानाभवेषु सहस्रपृथक्त्वसंख्यका उत्कृष्टत आकर्षाः, सामान्येनाऽक्षरात्मकस्य श्रुतसामायिकस्य तु नानाभवेत्कृष्टतोऽनन्ता संख्यका आकर्षा भवन्तीति । तदुक्तम्
"तिण्हं सहस्सपुहुत्तं, सयं पुहुत्तं च होइ विरईए । एगभवे आगरिसा, एवइया हुँति नाया ॥१॥ 'दोण्डपुहुत्तमसंखा सहस्सपुहुतं च होइ विरईए।
नाणभवे आगरिसा, सुए अणंता उणायया ॥२॥" ..: छाया-त्रयाणां सहस्रपृथक्त्वं शतं पृथक्त्व' च भवति विरते।
'एकमेव आकर्षाः एतावन्तो भवन्ति ज्ञातव्याः॥१॥
द्वयोः पृथक्स्वमसंख्याः सहस्रपृथक्त्वं च भवति विरते। .', नानाभवेष्वाकर्षाः श्रुते अनन्तास्तु ज्ञातव्याः॥२॥इति।
___॥इति चतुर्विंशतितमद्वारम् ॥२४॥ सामायिक के आकर्ष उत्कृष्ट से एकभव में शतपृथक्त्व होते हैं। जघन्य से समस्त सामायिकों का आकर्ष एकभव में एक ही होता है।
तथा-सम्यक्त्वसामायिक, और देशविरतिसामायिक इन दो सामायिकों के आकर्ष नाना भवों की अपेक्षा उत्कृष्ट से असंख्यात सहस्रपृधत्व होते हैं ।सर्व विरतिसामायिक के नानाभवो की अपेक्षा उत्कृष्ट से आकर्षसहस्रपृथक्त्व होते हैं। सामान्य से अक्षरात्मकश्रुत सामायिक के आकर्षक भवों में उत्कृष्ट रूपसे होते हैं । तदुक्तम्'तिहं सहस्सपुहत्तं' इत्यादि इन दो गाथाओं का अर्थ यही पूर्वोक्त रूप से हैं । इस प्रकार यह २४ वांबोर है। ઉત્કૃષ્ટથી સહસ પૃથકતત્વ હોય છે. સર્વવિરતિ સામાયિકના આકર્ષે ઉત્કૃષ્ટથી એક ભવમાં શતપૃથકત્વ હોય છે. જઘન્યથી સમસ્ત સામાયિકના આકર્ષ એક ભવમાં એક જ હોય છે.
તથા સમ્યક્ત્વ સામાયિક અને દેશવિરતિ સામાયિક એ બને સામાયિકના આકર્ષો અનેક પ્રકારના જીની અપેક્ષાએ ઉત્કૃષ્ટથી અસંખ્યાત સહય પૃથક્વ હોય છે. સર્વવિરતિ સામાયિકના અનેક ભની અપેક્ષાએ ઉત્કૃષ્ટ આકર્ષ સહઅપૃથકૃત્વ હોય છે. સામાન્યથી અક્ષરાત્મક શ્રતસામાયિ४ना ४४ अनेGree ३५थी सन डाय . agsaw-'तिण्हं सहस्स पुहुत्तं'. त्यात समन् सायासान। म मा पूर्वरित ३५ir છે. આ પ્રમાણે આ ૨૪ મું દ્વાર છે,