________________
अनुयोगद्वारसूत्रे ग्रहीतव्ये-उपादेये अग्रहीतव्ये अनुपादेये हेय उपेक्षणीयश्चात्र अनुपादेयशब्देन गृह्यते, द्वयोरप्यग्राह्यत्वात् , च शब्दः समुच्चये, एवकारो वाक्यालङ्कारे, अथवाअग्रहीतव्ये अनुपादेये, चकारस्योपळक्षणत्वात्-उपेक्षणीये च अर्थ-ऐहिकामुग्मिकरूपे, तत्र-ऐहिको ग्रहीतव्यः स्त्रक्चन्दनाङ्गनादिः, अग्राह्यः-अहिविषयकण्टकादिः, उपेक्षणीयस्तृणादिः। आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनचारित्रादिः, अग्राह्यो मिथ्याविभूत्यादिः, उपेक्षणीयः स्वर्गविभूत्यादिः, एवंविधो योऽर्थस्तस्मिन् ज्ञाते एव तत्मातिपरिहारोपेक्षार्थिना यतितव्यं प्रत्यादिलक्षणः प्रयत्नः कार्यः, इति= तर होगा ।अन्यनयों से नहीं। इस प्रकार अनवस्था प्राप्त होने का कोई प्रसंग ही नहीं आसकता । ज्ञाननय और क्रियानय के बीच में ज्ञाननय ज्ञान को ही मुक्तिका साधक मानता है । इसलिये सूत्रकार उसके मत को कहने के लिये कहते हैं । (णायंमि गिव्हियन्ये अगिव्हि. यवमि चेव अत्यामि, जयन्वमेव इह जो उवएसो सो नमो नाम) यहां ग्रहीतव्य का अर्थ उपादेय और अग्रहीतव्य का अर्थ हेय
और उपेक्षणीय हैं। क्योंकि ये दोनों अग्रहीताव्य होते हैं। 'च' शब्द समुच्चय में और 'एवं' शब्द वाक्यालंकार में प्रयुक्त हुआ है। इह लोक संबन्धी और परलोक संवन्धी अर्थ ग्रहीतव्य और अग्रहीतव्य दोनों प्रकार का होता है । इह लोकसंबन्धी ग्रहीतव्य पदार्थ सक, चन्दन, अङ्गना आदि हैं, अग्रहीतव्य-अनुपादेय और उपेक्षगीय क्रमशः अहिविषयकंटकादि एवं तृणादि हैं । परलोकसंबन्धी ग्रहीतव्यपदार्थ सम्यग्दर्शनज्ञानचारित्र आदि हैं, अग्राह्य मिथ्याविभूति आदि हैं और उपेक्षणीय स्वर्ग विभूति आदि हैं । इस प्रकार के अर्थ જ થશે. એથી જ્ઞાનક્રિયાનથી જ આ વિશે વિચાર યુક્તતર સિદ્ધ થશે. અન્ય નથી નહિ. આ પ્રમાણે અનવસ્થા પ્રાપ્ત થવાનો કોઈ પ્રસંગ જ ઉપસ્થિત થાય નહિ. જ્ઞાનનય અને ક્રિયા નયની વચ્ચે જ્ઞાનનય જ્ઞાનને જ મુક્તિसाच भान छ. मेथी सूत्र तेना भतन भाट छ,(णाम गि. पियवे आणिण्हियव्वंमि चेव अत्थंमि, जइयत्वमेव इह जो उबएसो सो नओ नाम) અહીં ગ્રહીત વ્યને અર્થ ઉપાદેય અને અગ્રહીતને અર્થે હેય અને ઉપેક્ષણીય છે. કેમ કે એઓ અને અગ્રહીતવ્ય હોય છે. “ર' શબ્દ સમુચ્ચયમાં અને “ga” શબ્દ વાયાલંકારમાં પ્રયુક્ત થયેલ છે. ઈહિલેક સંબંધી અને પરલેક સંબધી અર્થગ્રહીત અને અગ્રહીતવ્ય પદાર્થ અફ, ચંદન, અંગના, વગેરે છે, અગ્રહીતગ્ય-અનુપાદેય અને ઉપેક્ષણીય, ક્રમશઃ અહિવિષય.કંટકાદિ અને તૃણાદિ છે. પરલોક સંબધી કઠિતવ્ય પદાર્થ સમ્યગ દર્શન જ્ઞાનચારિત્ર