Book Title: Anuyogdwar Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 920
________________ अनुयोगचन्द्रिका टीका सूत्र २५० नयस्वरूपनिरूपणम् ९०७ कदाचिदप्यसंभवादनैकान्तिकोऽपि हेतुर्बोध्य इति । इत्थं च ज्ञानक्रियोभयस्यैव मुक्त्यादि - सिद्धौ कारणत्वं नत्वेकैकस्येति सिद्धान्तः । उक्तं च'हयं नाणं कियाहीणं, हया अन्नाणओ किया । पातो पंगुलो दड्ढा, धावमाणो य अंधओ ॥१॥ संजोगसिद्धीय फल वयंति, नहु एगचकेण रहो पयाइ । अंधोय पंगू य वणे समेच्चा, ते संपउत्ता नयरं पविट्ठा ॥ २ ॥ ' छाया - हतं ज्ञानं क्रियाहीनं, हवा अज्ञानतः क्रिया । पश्यन् पङ्गुको दग्धो धावंश्च अन्धकः ॥१॥ संयोगसिद्ध्या च फलं वदन्ति न खलु एकचक्रेण रथः प्रयाति । अन्धथ पंगुव वने समेत्य तौ संप्रयुक्तौ नगर प्रविष्टौ ॥ २ ॥ इत्यादि । अत्रोच्यते - नन्वेवं ज्ञानक्रिययोर्मुक्तिसाधिका शक्तिः प्रत्येकमसती समुदाये कथमुपलभ्येत ? न हि अवयवेऽवर्तमाना शक्तिः समुदाये समुपलभ्यते, यथा एकस्यां भावित्वरूप हेतु मुत्यादि के पुरुषार्थ की सिद्धि में क्रिया को कारणरूप से सिद्ध करता है, उसी प्रकार से वह ज्ञान को भी वहां कारणरूप से सिद्ध करता है । इसलिये यह हेतु अनैकान्तिक भी है। क्योंकि क्रिया के सद्भाव में भी ज्ञान के बिना पुरुषार्थ की सिद्धि कदाचित् भी होती नहीं हैं। इस प्रकार ज्ञान और क्रिया इन दोनों को ही मुक्ति आदि की सिद्धि में कारणता है केवल एक-एक को नहीं । यह अटल सिद्धांत है । उक्तं च 'हयं नाणं कियाहीणं' इत्यादि ॥ २ ॥ तापर्य यह है किं क्रियाहीन ज्ञान निष्फल है - और ज्ञान हीन क्रिया भी निकम्मी है । देखता हुआ पंगु जल गया और दौड़ता हुआ अंधा जल गया । यहाँ परस्पर निरपेक्ष ज्ञान और क्रिया में पशु और अंधे के दृष्टांत से यह स्पष्ट किया गया है कि- 'ये दोनों निरपेक्ष स्थिति में कार्यसाधक-मुक्तिसाधक नहीं हो सकते हैं । अधा चल तो સિદ્ધિ જોવામાં આવતી નથી. એથી આ હેતુ અસિદ્ધ છે. તથા જેમ તદનન્તર ભાવિવરૂપ હતુ મુત્યાદિના પુરુષાર્થની સિદ્ધિમાં ક્રિયાને કારણ રૂપથી સિદ્ધ કરે છે, તેમજ તે જ્ઞાનને પશુ ત્યાં કારણ રૂપથી સિદ્ધ કરે છે, એટલા માટે આ હેતુ અનૈકાન્તિક પણ છે. કેમકે ક્રિયાના સદ્ભાવમાં જ્ઞાનવિના પુરૂષાની સિદ્ધિ કાઈ પણ કાળે થતી નથી. આ પ્રમાણે જ્ઞાન અને ક્રિયા એકએક અલગ રૂપમાં નહિ પણ અન્ને સાથે મુકિત વગેરેની સિદ્ધિમાં डा२बु३प होय छे. या गटस सिद्धांत छे. अतः 'हयं नाणं क्रियाहीणं' इत्याहि । તાત્પ આ પ્રમાણે છે કે ક્રિયા હીન જ્ઞાન નિષ્ફળ છે, અને જ્ઞાનહીન ક્રિયાપણ વ્યથ છે. દેખવા છતાંએ પગું મળી ગયા તા અને દોડતા હૈાવા છતાંએ આંધળા મળી ગયા. અહીં પરસ્પર નિરપેક્ષ જ્ઞાન અને ક્રિયામાં પશુ અને

Loading...

Page Navigation
1 ... 918 919 920 921 922 923 924 925