Book Title: Anuyogdwar Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 916
________________ अनुयोगचन्द्रिका टीका सूत्र २५० नथस्वरूपनिरूपणम् मन्यते, क्रियारूपत्वेन अनयोर्मुक्ति प्रतिप्रधानकारणत्वात् । सम्यक्त्व सामायिकश्रुतसामायिकेतु तदुपकारकमात्रे, अत एव ते गौणे, तस्मादेतत्सामायिकद्वयम् अयं क्रियान्यो नेच्छतीति द्वितीयः पक्षः ॥ अत्र ज्ञाननयक्रियानयानुभयावपि सयुक्तिकौ निर्दिष्टौ तत्र को ग्राह्यः क उपेक्षणीय इति शिष्या नावबुध्येरन्, अतः स्वसम्मतं पक्षं प्रदर्शयितुमाह - 'सक्वेसिंपि' इत्यादि । सर्वेषामपि = स्वतन्त्रसामान्य विशेषवादिनां नामस्थापनादिवादिनां वा समस्तानामपि नयानां, न तु नयद्वयस्यैव, वक्तव्यतां=परस्परविरोधिनीमुक्ति निशम्प=श्रुत्वा इह तत् सर्वनयविशुद्धं सर्वनयसम्मतं तत्ररूपतया ग्राह्यम्, यदाश्रित्य मुनिश्चरणगुण स्थितः - चरणं = चारित्रं क्रिया, ९०३ ही मानी जाती है । इस प्रकार यह क्रियानय चतुर्विध सामायिक में से देशविशति और सर्वविरति इन दो सामायिकों को ही मानता है । क्योंकि ये तीनों सामायिक क्रियारूप हैं । इसीलिये इन में मुक्ति प्राप्ति के प्रति प्रधान कारणता है, ऐसी यह trouser देता है । तथा सम्यक्त्व सामायिक और श्रुतसामायिक ये दो सामायिक केवल इसके उपकारक हैं । इसलिये मुक्ति प्राप्ति में ये साक्षात् कारण न होकर गौण कारण हैं । अतः क्रियानय की दृष्टि में इनकी मान्यना नहीं है । इस प्रकार यह द्वितीय पक्ष है । यहां ज्ञानमय और क्रियानय ये दोनों भी नय सयुक्तिक कहे गये हैं । तब शिष्य को यह संदेह हो सकता है कि इनमें कौन ग्राह्य है और कौन अग्राह्य - उपेक्षणीय है । इसलिये सूत्रकार स्वसम्मत पक्ष को प्रकट करने के लिये कहते हैं कि-(सबेसि पि नाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविशुद्ध जं चरणगुणडिओ साहू ) स्वतन्त्र सामान्य और विशेषवादियों की એમનામાં મુતિ પ્રાપ્તિના પ્રતિ પ્રધાન કારણુતા છે, એવી આ નય વ્યવસ્થા બતાવે છે. તથા સમ્યક્વસામાયિક શ્રુતસામાયિક એ એ સામાયિક ફકત એના ઉપકારક છે. એથી મુકિત પ્રાપ્તિમાં એએ સાક્ષાત્કારા નહિ પણ ગૌશુકારણા છે. એટલા માટે ક્રિયાનયની દૃષ્ટિમાં એમની માન્યતા નથી. આ પ્રમાણે આ દ્વિતીય પક્ષ છે. અહી' જ્ઞાનનય અને ક્રિયાનય એ બન્ને નચે। કહેવામાં આવ્યા છે. ત્યારે શિષ્યને આ વિષે સદેહ ઉત્પન્ન થાય છે કે, આમાંથી કયા ગ્રાહ્ય અને કયા અગ્રાહ્ય-ઉપેક્ષણીય-છે એથી સૂત્રકાર સ્વસभ्भत पक्षने अउट १२वा भाटे उठे छे है - ( सव्वेसि पि नयाणं बहुविहवत्तव्वयं निधामित्ता तं सव्य विसुद्धं जं चरणगुणट्टिओ साहू) स्वतंत्र सामान्य भने વિશેષવાદીઓની નામ સ્થાપના વગેરે વાદીઓની અથવા સમસ્તનયાની વાત

Loading...

Page Navigation
1 ... 914 915 916 917 918 919 920 921 922 923 924 925