Book Title: Anuyogdwar Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८६०
अनुयोगद्वारसूत्रे वा बंधपयं वा मोक्खपयं वा सामायियपयं वा णो सामाइय पयं वा। तओ तम्मि उच्चारिए समाणे केसिं च णं भगवंताणं केह अत्थाहिगारा अहिगया भवंति, केइ अत्थाहिगारा अणहिगया भवंति। तओ तेसिं अणहिगयाणं-अहिंगमगहाए पयं पएणं वन्नइस्सामि--संहिया य पयं चेव, पयत्थो पयविरगहो। चालणा य पसिद्धी य, छविहं विद्धि लक्खणं ॥” से तं सुत्तप्फासियनिज्जुत्ति अणुगमे। से तं निज्जुत्तिअणुगमे। से तं अणुगमे ॥सू०२४९॥
छाया-अथ कोऽसौ सूत्रस्पर्शकनियुक्त्यनुगमः १ सूत्रस्पर्शकनियुक्त्य. नुगमः-मूत्रम् उच्चारयितव्यम् अस्खलितम् अमीलितम् अपत्यानेडितं प्रतिपूर्ण मतिपूर्णघोष कण्ठोष्ठविप्रमुक्त गुरुवाचनोपगतम् । ततस्तत्र ज्ञास्यते स्वसमयपदं वा परसमयपदं वा वन्धपदं वा मोक्षपदं वा सामायिकपदं वा नो सामायिकपदं पा। ततस्तस्मिन् उच्चारिते सति केषां च खलु भगवतां केचित् अर्थाधिकाराः अधिगता भवन्ति, केचित् अर्थाधिकारा अनधिगता भवन्ति । ततस्तेषाम् अन. धिगतानाम् अधिगमनार्थ पदं पदेन वर्णयिष्यामि-'संहिता च पदं चैव, पदार्थ पदविग्रहः । चालना च प्रसिद्धिश्व, षविध विद्धि लक्षणम् ॥" स एष सूत्रस्पर्शक नियुक्त्यनुगमः । स एष नियुक्त्यनुगमः। स एषोऽनुगमः ॥९० २४९॥
टीका-'से कि तं' इत्यादि
शिष्यः पृच्छति-अथ कोऽसौ सूत्रस्पर्शकनियुक्त्यनुगमः ? इति । उत्तरयति. सूत्रस्पर्शकनियुक्त्यनुगम:-सूत्रं स्पृशतीति सुत्रस्पर्शिका, सा चासो नियुक्ति
अब सूत्रकार सूत्रस्पर्शक नियुक्ति अनुगम का निरूपण करते हैं'से किं तं सुत्सप्फासिय' इत्यादि।।
शब्दार्थ-शिष्य पूछता है-कि (से किं तं सुत्तफासियनिज्जुत्तिअणु. गमे १) हे भदन्त ! वह पूर्वप्रक्रान्त सूत्रस्पर्शकनियुक्ति अनुगम क्या है ?
હવે સૂત્રકાર સૂત્ર સ્પર્શક નિર્યુક્તિ અનુગામનું નિરૂપણ કરે છે'से कि त सुत्तप्फासिय' इत्यादि।
शाय:-शिष्य प्रल रेछे हैं (से कि त सुत्तष्फासिय निम्जुत्ति अणुगमे ) 3 Ra ? ते पू त सूत्र२५ नियुत अनुगम ।

Page Navigation
1 ... 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925