________________
2५२
अजयोगन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम् तथा-सामायिकस्य निरुक्तिः निश्चितोक्ति वक्तव्या । तदुक्तम्
"सम्मदिहि अमोहो, सो ही सम्भावदसणं बोही।
अविवज्जओ सुदिहि, त्ति एवमाई निरुत्ताई ॥१॥" छाया- सम्यग्दृष्टिरमोहः शोधिः सद्भावो दर्शनं बोधिः ।
अविपर्ययः सुदृष्टिरित्येवमादीनि नामानि ॥१॥इत्यादि। ॥इति षड्विंशतितमं द्वारम्॥२६॥ इति पड्विंशति द्वारात्मकस्य गाथाद्वयस्य संक्षेपार्थः
इत्थं च उपोद्घातनिर्युक्त्यनुगमो निरूपितो भवतीति सूचयितुमाह-'स एष उपोद्घातनिर्युक्त्यनुगम इति ॥सू० २४८॥
अथ सूत्रस्पर्शकनियुक्त्यनुगमं निरूपयति
मूलम्-से किं तं सुत्तप्फासियनिज्जुत्ति अणुगमे ? सुत्तप्फासियनिज्जुत्ति अणुगमे-सुतं उच्चारेयवं अक्खलियं अमिलियं अवञ्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंट्रोटविप्पमुळं गुरुवयणोवगयं । तओ तत्थ णजिहिति ससमयपयं वा परसमयपयं
छब्बीसवें द्वार में सामायिक की निरुक्ति करना चाहिये-निश्चित उक्ति का नाम निरुक्ति है। तदुक्तम्-'सम्मदिहि अमोहो' इत्यादि गाथा का भावार्थ-यह है कि 'सम्यग्दृष्टि, अमोह, शोधि, सद्भाव, दर्शन, बोधि, अविपर्यय सुदृष्टि इत्यादि ये नाम एक सामायिक के है। यह २६ वां द्वार है । इस प्रकार यह दो गाथाओं का संक्षेपार्थ है। इस प्रकार से उपोद्घात नियुक्त्यनुगम का यह निरूपण है । यही बात (से तं उवग्याय निज्जुत्ति अणुगमे) इस सूत्र पाठ द्वारा सूत्रकार ने प्रकट की हैं। सू० २४८ ॥
૨૬ માં દ્વારમાં સામાયિકની નિરુકિત કહેવી જોઈએ. નિશ્ચિત ઉક્તિનું नाम नत. तम्-सम्मदिट्ठि अमोहो' त्याल आया सावाया પ્રમાણે છે કે “સમ્યગ દષ્ટિ, અમોહ, ધિ, સદૂભાવ, દર્શન, બેષિ, અવિપ“ય. સદષ્ટિ ઈત્યાદિ, આ નામે એક સામાયિકના છે, આ ૨૬ મું દ્વાર છે. આ પ્રમાણે બે ગાથાઓને સંક્ષેપાર્થ છે. આ પ્રમાણે ઉપદુઘાત નિર્યુંકત્યનુशमन मा नि३५ छ. म पात (से तं उवग्यायनिज्जुत्तिअणुगमे) । સૂત્રપાઠ વડે સૂત્રકારે પ્રકટ કરી છે. સૂત્ર-૨૪૮