Book Title: Anuyogdwar Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 893
________________ ८८० अनुयोगधारस्त्र ऋजुसूत्राभ्युपगमापेक्षयाऽयं विशेषिततरमिच्छति । ऋजुसूत्रो हि-तटस्तटी तटम्' इत्यादीन मिन्नलिङ्गान् शब्दान 'गुरुर्गुरवः' इत्यादीन विभिन्नवचनांश्च शब्दानेका. भिधेयत्वेनेच्छति। शब्दनयस्तु-एतान् भिन्नाभिधेयत्वेनेच्छति भिमलिङ्गवचनस्वात् , स्त्री, पुरुषः, नपुंसकं, पुरुषः पुरुषा इति शब्दवत् । तथा चायं नयो नामस्थापनाद्रव्यरूपानिन्द्रान् नेच्छति, नामादीनामिन्द्र कार्यकरणाक्षमत्वात् , आकाश कुसुमवत् । अस्य नयस्याभ्युपगमे पूर्वनयाऽभ्युपगमापेक्षयेदमेव विशेपिततरत्व बोध्यम् । तथा चायम्-'इन्द्रः शक्रः पुरन्दरः' इत्यादीन् समानलिङ्गवचनान् , सूचनय की अपेक्षा यह नय अपने वाच्यार्थ को विशेषततर करके मानता है । ऋजु सूत्रनय-तटतटी तटम् छन भिन्न २ लिङ्गवाले शब्दों का तथा 'गुरुः गुरुवः इन भिन्न २ वचन वाले शब्दों का वाच्यार्थे एक ही मानता है, तब शब्द नथ 'स्त्री, पुरुषः नपुंमकं' पुरुषः पुरुषाः' इन विभिन्न लिङ्ग और बचनवाले शब्दों के जैसा विभिन्न लिङ्ग और बचन वाले शब्दों के वाच्यार्थ को भिन्न २ मानना है । एकवाच्यार्थरूप नहीं। तथा यह नय नाम स्थापना, और द्रव्यरूप इन्द्रों को नहीं मानता। क्योंकि आकाशकुसुम के जैसा ये नामादिक इन्द्र भावन्द्र के कार्य करने में अक्षम हैं । ऋजुमूत्रनय की अपेक्षा इस नय द्वारा सम्मत पदार्थ में यही विशेषितरतमता है। इस कथन से यह पात स्पष्ट हो जाती है कि-'जब यह नय भिन्न, वचन युक्त शब्दों का वाच्यार्थ भिन्न २ मानता है, तब जिन शब्दों का लिङ्ग एक है, वचन एक है અપેક્ષા આ નય પિતાના વાર્થને વિશેષિતતર કરીને માને છે. જુ सूत्र नय 'तटः तटी तटम्' मा निन्न लिन्न विगवाणा होना तथा 'गुरुः गुरवः' मा मिन मिन क्यनाश होना पाया मे भान छ. त्यारे श६ नय 'स्त्री, पुरुषः, नपुसकं' पुरषः पुरुषाः' मा विभिन्न Can, વચનવાળા શબ્દોની જેમ વિભિન્ન લિંગ અને વચનવાળા શબ્દને વાચ્યાર્થ ભિન્ન ભિન્ન જ માને છે, એક વાગ્યાથ રૂપ નહીં. તથા આ નય નામ સ્થાપના અને દ્રવ્યરૂપ ઈન્દ્રને માનતા નથી. કેમ કે આકાશ કુસુમની જેમ આ નામાદિક ઈન્દ્ર ભાઈબ્દના કાર્યને કરવામાં અક્ષમ છે. હજુ સૂત્રનયની અપેક્ષા આ નય વડે સમ્મત પદાર્થમાં એજ વિશેષિતતરતમતા છે આ કથનથી આ વાત સ્પષ્ટ થઈ જાય છે કે “જ્યારે આ નય ભિન્ન, વચન યુક્ત શબ્દને વાગ્યાથ ભિન્ન ભિન્ન માને છે, ત્યારે જે શબ્દનું લિંગ એક જ છે, વચન

Loading...

Page Navigation
1 ... 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925