Book Title: Anuyogdwar Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 875
________________ अनुयोगद्वारसूत्रे परिहार उक्तः। एषामुपलक्षणत्वादितोऽन्योऽपि सत्रदोपपरिहारो बोध्यः । यथा हि 'अप्परगंथमहत्थं, बत्तीसादोसविरहियं जं च ! लक्खणजुतं मुत्तं, अहि य गुणेहि उववेयं ।। छाया-अल्पग्रन्थमहाथ, द्वात्रिंशद्दोपविरहितं यच्च ।। लक्षणयुक्तं सूत्रम्, अष्टभिश्च गुणरूपेतम् ॥इति॥ अयं भाव:-अल्पग्रन्थमहार्थम्-अल्पग्रन्थं च तद् महाथचेति अल्पग्रन्थमहार्थम्'उत्पादन्ययध्रौव्ययुक्तं सत्' इत्यादि सूत्रम अल्पग्रन्थं महाय च भवतीत्यथः । तथा-यच्च द्वात्रिंशदोषरहितं भवति तत् सूत्रं भवति । सूत्रं हि द्वात्रिंशदोपवेजित सूत्रं भवति ते द्वात्रिंशदोषाः के ? इति जिज्ञासा संभवेदतस्तानाह "अलियमुवघायजणयं निरत्यंगमपत्थयं छलं दुहिलं । निस्सारमहियमूर्ण पुणरुत्तं वाहयमजुत्तं ॥१॥ दोषों का परिहार किया जाता है। ये सब अस्खलित आदि पद उपलक्षणरूप हैं । इसलिये इनसे और भी जो कोई सूत्र संबन्धी दोष होते हैं-उनका भी परिहार हो जाता है । सूत्रकारों ने सत्र के लक्षण में यह कहा है कि सूत्र ग्रन्थ की अपेक्षा तो अल्प हो-अल्प अक्षरवाला हो-परन्तु अर्थकी अपेक्षो वह महान् हो-बहुत अधिक विस्तारवाला हो । तथा ३२ जो सूत्र के दोष है। उनसे भी बह रहित हो । ग्रन्थकी अपेक्षा अल्पअक्षरवाला होकर भी अर्थ की अपेक्षा महान् सूत्र जैसे 'उत्पादव्ययघौव्ययुक्तं सत्' यह है। इसी प्रकार से और भी अनेक सूत्र हैं । जिन ३२ दापों से वर्जित सूत्र होता है, वे ३२ दोष ये है:-'अलि. यमुवायनणय इत्यादि । इनका नामनिर्देश इन चार गाथाओं में અખલિત વગેરે પદોથી સૂવદોને પરિહાર કરવામાં આવે છે. આ સર્વ અખલિત વગેરે પદે ઉપલક્ષણ રૂપ જ છે. એથી એમનાથી પણ જે કઈ સૂત્ર સંબંધી દેષ હોય છે, તેમને પણ પરિહાર થઈ જાય છે. સુત્ર લક્ષણમાં આ પ્રમાણે કહ્યું છે કે સૂત્ર ગ્રન્થની અપેક્ષાએ તે અલ્પ હોય અ૫ અક્ષર યુક્ત હોય પરંતુ અર્થની અપેક્ષા તે મહાન હોય, બહુ જ વધારે વિસ્તાર યુક્ત હોય. તથા ૩૨ જે સૂત્રના દોષે છે, તેમનાથી પણ તે રહિત હોય, ગ્રન્થની અપેક્ષા અલપાક્ષરથી યુક્ત હોવા છતાંએ અર્થની અપેક્ષાએ મહાન सूत्री म "उत्पादव्ययध्रौव्ययुक्तं सत्" । छे. या प्रभारी भी पy ઘણું સુત્રો છે. જે ૩૨ દેશવર્જિત સૂત્ર હોય છે, તે ૩૨ દેશે આ પ્રમાણે छ :-" अलियमुवधायजणय" त्यहि मना नाममा यारे प्यार

Loading...

Page Navigation
1 ... 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925