________________
अनुयोगद्वारसूत्रे परिहार उक्तः। एषामुपलक्षणत्वादितोऽन्योऽपि सत्रदोपपरिहारो बोध्यः । यथा हि
'अप्परगंथमहत्थं, बत्तीसादोसविरहियं जं च !
लक्खणजुतं मुत्तं, अहि य गुणेहि उववेयं ।। छाया-अल्पग्रन्थमहाथ, द्वात्रिंशद्दोपविरहितं यच्च ।।
लक्षणयुक्तं सूत्रम्, अष्टभिश्च गुणरूपेतम् ॥इति॥ अयं भाव:-अल्पग्रन्थमहार्थम्-अल्पग्रन्थं च तद् महाथचेति अल्पग्रन्थमहार्थम्'उत्पादन्ययध्रौव्ययुक्तं सत्' इत्यादि सूत्रम अल्पग्रन्थं महाय च भवतीत्यथः । तथा-यच्च द्वात्रिंशदोषरहितं भवति तत् सूत्रं भवति । सूत्रं हि द्वात्रिंशदोपवेजित सूत्रं भवति ते द्वात्रिंशदोषाः के ? इति जिज्ञासा संभवेदतस्तानाह
"अलियमुवघायजणयं निरत्यंगमपत्थयं छलं दुहिलं ।
निस्सारमहियमूर्ण पुणरुत्तं वाहयमजुत्तं ॥१॥ दोषों का परिहार किया जाता है। ये सब अस्खलित आदि पद उपलक्षणरूप हैं । इसलिये इनसे और भी जो कोई सूत्र संबन्धी दोष होते हैं-उनका भी परिहार हो जाता है । सूत्रकारों ने सत्र के लक्षण में यह कहा है कि सूत्र ग्रन्थ की अपेक्षा तो अल्प हो-अल्प अक्षरवाला हो-परन्तु अर्थकी अपेक्षो वह महान् हो-बहुत अधिक विस्तारवाला हो । तथा ३२ जो सूत्र के दोष है। उनसे भी बह रहित हो । ग्रन्थकी अपेक्षा अल्पअक्षरवाला होकर भी अर्थ की अपेक्षा महान् सूत्र जैसे 'उत्पादव्ययघौव्ययुक्तं सत्' यह है। इसी प्रकार से और भी अनेक सूत्र हैं । जिन ३२ दापों से वर्जित सूत्र होता है, वे ३२ दोष ये है:-'अलि. यमुवायनणय इत्यादि । इनका नामनिर्देश इन चार गाथाओं में અખલિત વગેરે પદોથી સૂવદોને પરિહાર કરવામાં આવે છે. આ સર્વ અખલિત વગેરે પદે ઉપલક્ષણ રૂપ જ છે. એથી એમનાથી પણ જે કઈ સૂત્ર સંબંધી દેષ હોય છે, તેમને પણ પરિહાર થઈ જાય છે. સુત્ર લક્ષણમાં આ પ્રમાણે કહ્યું છે કે સૂત્ર ગ્રન્થની અપેક્ષાએ તે અલ્પ હોય અ૫ અક્ષર યુક્ત હોય પરંતુ અર્થની અપેક્ષા તે મહાન હોય, બહુ જ વધારે વિસ્તાર યુક્ત હોય. તથા ૩૨ જે સૂત્રના દોષે છે, તેમનાથી પણ તે રહિત હોય, ગ્રન્થની અપેક્ષા અલપાક્ષરથી યુક્ત હોવા છતાંએ અર્થની અપેક્ષાએ મહાન सूत्री म "उत्पादव्ययध्रौव्ययुक्तं सत्" । छे. या प्रभारी भी पy ઘણું સુત્રો છે. જે ૩૨ દેશવર્જિત સૂત્ર હોય છે, તે ૩૨ દેશે આ પ્રમાણે छ :-" अलियमुवधायजणय" त्यहि मना नाममा यारे प्यार