Book Title: Anuyogdwar Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८७२
अनुयोगद्वारस्त्रे संगहवयणं समासओ विति। वच्चइ विणिच्छियत्थं, ववहारो. सबदम्बेसु॥२॥पच्चुप्पन्नग्गाही, उज्जुसुओ णयविहीमुणेयवो। इच्छइ विसेसियतरं, पच्चूप्पण्णे गओ सदो॥३॥ वत्थूओ संकमणं, होइ अपत्थू नए समभिरूदे। वंजण अत्थ तदुभयं, एवं भूओ विसेसेइ॥॥णायंमि गिणिहयवं, अगिण्हियव्वंमि चेक अत्यमि। जइयत्वमेव इइ जो उबएसो सो नओ नाम ॥५॥ सम्वेसिपि नयाणं, बहुविहवत्तव्वयं निसामित्ता। तं सम्वनय. विसुद्धं, जं चरणगुणट्रिओ साहू॥६॥से तं नए। अणुओगहारा सम्मत्ता ॥सू०२५०॥
छाया-अथ कोऽसौ नयः१, सप्त मूलनया प्रक्षA, तद्यथा-नैगमः संग्रहो. व्यवहार ऋजुमूत्रः शब्दः संमभिरूढः एवंभूतः । तत्र-नैकैर्मानैमिनोतीति नैगमस्य च निरुक्तिः । शेषाणामपि नयानां लक्षणमिदं शृणुत वक्ष्ये ॥१॥ संगृहीतपिण्डिवार्थसंग्रहवचनं समासतो त्रुवन्ति । जति विनिश्चिताथै व्यवहारः सर्वद्रव्येषु।।२। प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधियः । इच्छति विशेषिततर प्रत्युत्पन्न नयः शब्दः ॥३॥ वस्तुनः संक्रमणं भवति अवस्तु नये समभिरूढे । व्यानार्थतदुभयम् एवंभूतो विशेषयति ॥४॥ ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे । यतितव्यमेव इति यः उपदेशः स नयो नाम ॥५॥ सर्वेषामपि नयानां बहुविधवक्तव्यकं निशम्य । तत् सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः॥६॥ स एष नयः । अनुयोगद्वाराणि समाप्तानि । मू० २५०॥
टीका-अथ कोऽसौ नया ? इति शिष्यप्रश्नः। उत्तरयति-सप्तमूलनया: अब सूत्रकार नय नाम के चौथे अनुयोगद्वार का कथन करते हैं'से किं तं गए' इत्यादि ।
शब्दार्थ-शिष्य पूछता है कि-हे भदन्त ! (से किं तं गए ) वह पूर्वप्रक्रान्त नय क्या है ?
હવે સૂત્રકાર નય નામના ચોથા અનુગદ્વારનું કથન કરે છે. (से किं ते णए) इत्यादि
-शिष्य प्रश ४३ छ ३ मत! (से किं तं गए) ते पूर्ण પ્રશાન્ત નય શું છે?

Page Navigation
1 ... 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925