________________
८६०
अनुयोगद्वारसूत्रे वा बंधपयं वा मोक्खपयं वा सामायियपयं वा णो सामाइय पयं वा। तओ तम्मि उच्चारिए समाणे केसिं च णं भगवंताणं केह अत्थाहिगारा अहिगया भवंति, केइ अत्थाहिगारा अणहिगया भवंति। तओ तेसिं अणहिगयाणं-अहिंगमगहाए पयं पएणं वन्नइस्सामि--संहिया य पयं चेव, पयत्थो पयविरगहो। चालणा य पसिद्धी य, छविहं विद्धि लक्खणं ॥” से तं सुत्तप्फासियनिज्जुत्ति अणुगमे। से तं निज्जुत्तिअणुगमे। से तं अणुगमे ॥सू०२४९॥
छाया-अथ कोऽसौ सूत्रस्पर्शकनियुक्त्यनुगमः १ सूत्रस्पर्शकनियुक्त्य. नुगमः-मूत्रम् उच्चारयितव्यम् अस्खलितम् अमीलितम् अपत्यानेडितं प्रतिपूर्ण मतिपूर्णघोष कण्ठोष्ठविप्रमुक्त गुरुवाचनोपगतम् । ततस्तत्र ज्ञास्यते स्वसमयपदं वा परसमयपदं वा वन्धपदं वा मोक्षपदं वा सामायिकपदं वा नो सामायिकपदं पा। ततस्तस्मिन् उच्चारिते सति केषां च खलु भगवतां केचित् अर्थाधिकाराः अधिगता भवन्ति, केचित् अर्थाधिकारा अनधिगता भवन्ति । ततस्तेषाम् अन. धिगतानाम् अधिगमनार्थ पदं पदेन वर्णयिष्यामि-'संहिता च पदं चैव, पदार्थ पदविग्रहः । चालना च प्रसिद्धिश्व, षविध विद्धि लक्षणम् ॥" स एष सूत्रस्पर्शक नियुक्त्यनुगमः । स एष नियुक्त्यनुगमः। स एषोऽनुगमः ॥९० २४९॥
टीका-'से कि तं' इत्यादि
शिष्यः पृच्छति-अथ कोऽसौ सूत्रस्पर्शकनियुक्त्यनुगमः ? इति । उत्तरयति. सूत्रस्पर्शकनियुक्त्यनुगम:-सूत्रं स्पृशतीति सुत्रस्पर्शिका, सा चासो नियुक्ति
अब सूत्रकार सूत्रस्पर्शक नियुक्ति अनुगम का निरूपण करते हैं'से किं तं सुत्सप्फासिय' इत्यादि।।
शब्दार्थ-शिष्य पूछता है-कि (से किं तं सुत्तफासियनिज्जुत्तिअणु. गमे १) हे भदन्त ! वह पूर्वप्रक्रान्त सूत्रस्पर्शकनियुक्ति अनुगम क्या है ?
હવે સૂત્રકાર સૂત્ર સ્પર્શક નિર્યુક્તિ અનુગામનું નિરૂપણ કરે છે'से कि त सुत्तप्फासिय' इत्यादि।
शाय:-शिष्य प्रल रेछे हैं (से कि त सुत्तष्फासिय निम्जुत्ति अणुगमे ) 3 Ra ? ते पू त सूत्र२५ नियुत अनुगम ।