________________
अनुयोगचन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वार निरूपणम्
८५६
1
सामायिक प्रतिपत्ता तु अष्ट भवपर्यन्तमुत्कृष्टतो भवति, जघन्यतस्त्षेत्रम् | ततः परं सिध्यति । श्रुन सामायिक प्रतिपत्ता उत्कृष्टतोऽनन्तभवान् भवति । इदं मिथ्या श्रुतापेक्षा बोध्यम् । जघन्यतस्त्वेक ं भवम् । ततः परं सिध्यतीति । तदुक्तम्'सम्मत्त देसरिया, पलियरस असंखमागमेत्ता उ । अट्टमवा उ चरित्ते, अनंतकालं च सुयसमए ॥ १ ॥ " छाया - सम्यक्त्व देश विरताः पल्यस्यासंख्यभागमात्रास्तु । अष्टभवांस्तु चरित्रे अनन्तकालं च श्रुतसमये ॥ १॥ इति ॥ ॥ इति त्रयोविंशतितमं द्वारम् ॥२३॥ तथा-आकर्षः=एकस्मिन् भवे नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणंप्रतिपत्तिरिति यावत् स चापि वक्तव्यः । यथा - सम्यक्त्वश्रुत देशविर विसामायिकानामेकभवे उत्कृष्टतः सहस्रपृथक्त्वसंख्यका आकर्षा भवन्ति । सर्वविरतिचारित्र सामायिक का प्रतिपत्ता उत्कृष्ट से आठ भव और जघन्य से एक भव में होता है, इसके बाद वह सिद्ध हो जाता हैं । एक जीव श्रुत सामायिक का प्रतिपत्ता उत्कृष्ट से अनन्त भवों में होता है। यह मिथ्यात की अपेक्षा जोनना चाहिये । तथा जघन्य की अपेक्षा वह एक भव में श्रुतसामायिक का प्रतिपत्ता होता है । इसके बाद वह सिद्धहो जाता है । तदुक्तम्- 'सम्मत्त देसविरया' इत्यादि गाथा का भावार्थ यही पूर्वोक्तरूप से है । इस प्रकार यह २३ वां द्वार है ।
•
तथा - आकर्ष का भी कथन करना चाहियें- एकभव में अथवा अनेकभवों में बार २ सामायिक का ग्रहण करना इसका नाम आकर्ष है । जैसे - सम्यक्त्व सामायिक, श्रुतसामायिक, देशविरतिसामाथिकों के आकर्ष एकभव में उत्कृष्ट से सहस्रपृथक्त्व होते हैं । सर्वविरतिજોઈએ. એક જીવ ચારિત્રસામાયિકના પ્રતિપત્તા ઉત્કૃષ્ટથી આઠ ભવમાં અને જઘન્યથી એકલવમાં હાય છે. ત્યારબાદ તે સિદ્ધ થઈ જાય છે. એક જીવ શ્રુતસામાયિકના પ્રતિપત્તા ઉત્કૃષ્ટથી અનતલવામાં હાય છે. આ મિથ્યાશ્રુતની અપેક્ષા જાણવું જોઈએ. તેમ જ જધન્યની અપેક્ષા તે એક ભવમાં શ્રુતસામાયિકના પ્રતિપત્તા હાય છે. ત્યારબાદ તે સિદ્ધ થઈ लय छे, तहुतम् -'सम्मत्त देखविरया' धत्याहि गाथानों ભાવાય આ પ્રમાણે પૂર્વોક્ત રૂપમાં જ છે. આ પ્રમાણે આ ૨૩ મું દ્વાર છે.
તથા આકષ કનું કથન કરવું જોઈએ એક ભવમાં અથવા અનેક ભવામાં વારવાર સામાયિકનું ગ્રહણ કરવું તે માકક છે. જેમ સમ્યક્ત્વ સામાયિક, દેશવિરતિ સામાયિક આ ત્રણુ સામાયિકાના આકષક એક ભવમાં