________________
-
-
अनुयोगन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम्
'कालमणतं च सुए, अद्धापरियट्टो य देसूणो । आसायणबहुलाणं, उकोसमंतरं होई ॥१॥ मिच्छसुयस्स वणस्सइ-कालो सेसस्स सेससामण्णो ।
हीणं भिणमुहुत्तं, सम्वेसिमिहेगजीवस्स ॥२॥' छाया-कालमनन्तं च श्रुते, अद्धापरिवर्तकश्च देशोनः ।
आशातनाबहुलानाम् . उत्कृष्ट मन्तरं भवति ॥१॥ मिथ्याश्रुतस्य वनस्पतिकालंः शेषस्य शेषसामान्यः ।
हीनं भिन्नमुहूर्त सर्वेषामिहकजीवस्य ॥२॥ इति ॥ इत्येकविंशतितमं द्वारम् ॥ २१॥
तथा-अविरहित-निरन्तरं कियन्तं कालं सामायिकमतिपत्तारो भवन्तीत्यपि वक्तव्यम् । यथा-सम्यक्त्वश्रुतसामायिकयोनिरन्तरं प्रतिपत्तारोऽगारिणः आवलिकाऽसंख्पेयभागकालं यावदुत्कृष्टतो भवन्ति । देशविरतिसर्वविरतिसामायिकयो निरन्तरं प्रतिपत्तारस्तूत्कृष्टतोऽष्टसमयान् यावद् भवन्ति । जघन्यतस्तु सर्वेषां सामायिकानां प्रतिपत्तारो द्वौ समयौ यावद् भवन्ति । तदुक्तम्अन्तरकाल आशातना बहुल जीवों का हुआ करता है। ऐसा जानना चाहिये। तदुक्तम्' कालमणंतं च सुए' इन दो गाथाओं का भावार्थ यही पूर्वोक्त रूप से है । इस प्रकार यह २१ वां द्वार है।
अब इस २२ वें द्वार में सूत्रकार यह कह रहे हैं--कि सामायिक का निरन्तरकाल कितना है ? जैसे-सम्यक्त्वसामायिक
और श्रुत सामायिक इन दो सामायिकों के प्रतिपत्ता अगारी गृहस्थजन निरन्तर उत्कृष्ट से आवलिका के असंख्यातवें भागकाल तक होते हैं। देशविरति, सर्वविरति, इन दो सामायिकों के प्रतिपत्ता भव्यजीव, निरन्तर उत्कृष्ट से आठ समय तक होते हैं। जघन्य से तो समस्त सामायिकों के प्रतिपत्ता देा समयं तक निरन्तर बने रहते हैं। तदुक्तम्મોટે અંતરકાળ આશાતના બહુ થાય છે. એમ જાણવું જોઈએ. तत-कालमणतं च सुर' मा मे मायामान मापा सही पूति३५मां છે. આ પ્રમાણે આ ૨૧ મું દ્વાર છે.
હવે આ ૨૨ માં કારમાં સૂત્રકાર કહી રહ્યા છે કે સામાયિકનો નિરંતરકાળ કેટલો છે? જેમ સમ્યકૂવ સામાયિક અને શ્રુત સામાયિક એઓ બનને સામાયિકોના પ્રતિપત્તા અંગારી ગૃહસ્થજના નિરંતર ઉત્કૃષ્ટથી આવલિ કાના અસંખ્યાતમા ભાગ કાળ સુધી હોય છે, દેશવિરતિ, સર્વવિરતિ, એ બનને સામાયિકોના પ્રતિપરા ભવ્ય જીવ નિરંતર ઉત્કૃષ્ટથી આઠ સમય સુધી હોય છે, જઘન્યથી તે સમસ્ત સામાયિકોના પ્રતિપત્તા બે સમય સુધી નિરંતર