________________
अनुयोगचन्द्रिका टीका सूत्रं २४८ अनुगमनामानुयोगद्वारनिरूपणम्
'सन्नमयं सम्मत्त, सुवचारिचे न पज्जवा सव्वे | देसत्रिर पहुच, दोण्ड वि पडिसेहणं कुज्जा ॥१॥ छाया-सर्वगतं सम्यक्त्वं श्रुतचारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य, द्वयोरपि (सर्व द्रव्य सर्व पर्याययोरपि ) प्रतिषेधनं कुर्यात् । ॥ १ ॥ इति सप्तदशं द्वारम् ॥
9
तथा - सामायिकं कथं लभ्यते ? इत्यपि वक्तव्यम् । यथा - मनुष्यत्वम्, आर्यक्षेत्रं, जातिः, कुलं, रूपम्, आरोग्यम्, आयुष्कम्, बुद्धिः, धर्मश्रवणम्, धर्माविग्रहः = धर्मावधारणं, श्रद्धा, संयमश्चेत्येतानि द्वादशस्थानानि लोके सुदुर्लमानि । एतदवाप्तौ जीवः सामायिकं लभते इति । तदुक्तम्
माणुस्स-खेत- जाई कुलरुवारोग्गमाउयं बुद्धी ।
सवणी वग्गहसद्धा संजमो य लोगम्मि दुलहाई | १॥
ટ
है अनभिलाप्य पर्यायों को नहीं । चारित्ररूप जो सामायिक है - वह भी समस्त द्रव्यों में तो पाया जाता है परन्तु समस्त पर्यायों में नहीं । देश विरतिसामायिक जो है वह न ते सर्वद्रव्यों में पाया जाता है और न सर्व पर्यायों में ही पाया जाता है ।
तदुक्तं - 'सव्वगयं सम्मत्तं सुवचरिते न पज्जवा सव्वे' इत्यादि गाथा का भावार्थ यही पूर्वोक्त रूप से है ।
अथ सूत्रकार अठारहवां द्वार कहते हैं-सामायिक जीव कैसे प्राप्त करता है तो इसके विषय में यह कहा गया है कि मनुष्यश्व आर्यक्षेत्र, जाति, कुल, रूप आरोग्य, आयुष्क, बुद्धि, धर्मश्रवण, धर्मावधारण, श्रद्धा, और संघम ये १२ स्थान लोक में बहुत ही अधिक दुर्लभ हैं । इनकी प्राप्ति होने पर जीव सामायिक को पाता है । तदुक्तम्- माणुसखेत जाई कुलरुवारोग्गमाउयं बुद्धी' इत्यादि गाथा द्वारा यही पूर्वोक्त
84
ને નહિ. ચારિત્રરૂપ જે સામાયિક છે તે પણ સમસ્ત દ્રબ્યામાં તા પ્રાપ્ત થાય જ છે પરંતુ સમસ્ત પર્યાયામાં નિહ દેશતિ જે છે તે ન તા સ પ્રખ્યામાં પ્રાપ્ત થાય છે અને ન સ` પર્યાયામાં પ્રાપ્ત થાય છે.
तहुत ंय-“सव्वगयं सम्मत्तं सुयचारितेन पज्ज्ञ्जवा सव्वे” वगेरे गाथाना ભાવાથ પૂર્ણાંક્ત રૂપમાં જ છે.
હવે સૂત્રકાર અઢારમાં દ્વાર વિષે કહે છે. સામાયિક જીવ કેવી રીતે પ્રાપ્ત કરે છે, તે આ સંબંધમાં આ પ્રમાણે કહેવામાં આવ્યું છે કે મનુव्यत्व यार्यक्षेत्र, भति, मुग, ३५, आरोग्य, आयुष्ड, बुद्धि, धर्म श्रवलु ધર્માંવધારણ, શ્રદ્ધા અને સંયમ આ ૧૨ સ્થાને લેાકમાં એકદમ દુર્લભ છે. शोभनी प्रति थवाथी व सामायिउने आ'तरे छे. हुतम् - "माणुस्ख खेच