________________
८५०
अनुयोगद्वारसूत्रे
प्राप्य ये ततः प्रपतितास्ते सम्यक्त्वादि सामायिकस्य प्रतिपद्यमान केभ्यः पूर्व प्रति
पन्न केभ्यश्चानन्तगुणाः,
सम्यक्त्वा पतिताः पृथिव्यादयस्तु तेभ्योऽनन्तगुणा इति । तदुक्तम्
'सम्मत्त देसविरया, पलियस्स असंखभागमेचाओ । सेदी असंखभागो, सुए सहस्सग्गसो विरई ॥१॥ सम्मत देसरिया, पडिवण्णा संई असंखेज्जा । संखेज्जा य चरिते, तीसु वि पडिया अनंतगुणा ॥२॥ सुपरिण्णा संप, पयरस्स असंखेज्जभागमेत्ताओ । सेसा संसारस्था, सुयपडिवडिया हु ते सव्वे ॥३॥ छाया - सम्यक्त्व देश विरताः पल्यस्यासंख्येयभागमात्राः । श्रेणिरसंख्यभागः श्रुते सहस्राशो विरतिः ॥ १ ॥ सम्यक्त्व देशनिरताः प्रतिपन्नाः सम्प्रत्यसंख्येयाः । संख्येयाच चारित्रे त्रिष्वपि पतिता अनन्तगुणाः ॥२॥ श्रुतमतिपन्नाः सम्मति प्रतरस्यासंख्येयभागमात्राः ।
देशविरतिसामायिकमपतितास्तेभ्योऽसंख्येयगुणाः,
पुनस्तेभ्योऽसंख्येयगुणाः श्रुतमपतिया भाषालब्धिरहिता:
शेषाः संसारस्थाः श्रुनपतिपतिताः खलु ते सर्वे ॥ ३॥ इति विंशतितमं द्वारम् ॥ २० ॥
होते हैं । इसका तात्पर्य यह है कि चारित्र सामायिक को प्राप्त करके जो जीव उससे प्रपतित हो चुकें हैं वे जीव इस सम्यक्त्व आदि सामापिक के प्रतिपत्ता जीवों से और पूर्वप्रतिपन्नक जीवों से अनंतगुणे होते हैं देशविरतिसामाधिक से जो प्रपतित हुए हैं वे उनसे असंख्यातगुणे हैं। सम्यक्त्व सामायिक से प्रपतित हुए हैं वे उनसे असंख्यातगुणें हैं, मसामायिक से प्रपत्ति ऐसे भाषालब्धि रहित जे जो पृथिव्यादिक जीव हैं वे उनसे अनन्तगुणें हैं । तदुक्तम् -'सम्मत्त
છવાથી અનંતગણુા હાય છે. દેશિવરિત સામાયિકથી જે પ્રતિત થયેલા છે, તેએ તેનાથી અસખ્યાત ગણા છે, સમ્યક્ત્વ સામાયિકથી પ્રપતિ થયેલા છે, તે તેમનાથી અસંખ્યાત ગણા છે, શ્રુત સામાયિકથી પ્રપતિત એવા ભાષા લબ્ધિ રહિત જે પૃથિવ્યાદ્દિક જીવે છે, તે તેમનાથી અનંતગણુા છે. તકતમ્