________________
अनुयोगवन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम् ८४७ चात् । उपयोगतातु सर्वेषां सामायिकानाम् अन्तर्मुहू स्थितिः। नानाजीवानां तु सर्वाणि सामायिकानि सद्धेिति । तदुक्तम्
'सम्मत्तस्स सुयस्स य, छावट्ठी सागरोक्माईठिई। सेमाण पुरकोडी, देसूणा होइ उकोसा ॥१॥ अंतो मुत्तमित्तं, जहन्न प्रो चरणमेगसमयं तु ।
उवभोगतमुहुत्तं, नानाजीवाण सम्बद्धं ॥२॥ छाया-सम्यक्त्वस्य श्रुनस्य च, षट्पष्टि सागरोपमाणि स्थितिः ।
शेषयोः पूर्व कोटी देशोना भवति उत्कृष्टा ॥१॥
अन्तर्मुहूर्तमा जघन्यतश्चरणमेकसमयं तु । उपयोगादन्तमुहूर्त, नानाजीवानां सद्धिा ॥२॥ इति । इत्येकोनविंशं द्वारम्।
तथा-सम्यक्त्वादि सामायिकानां विवक्षितसमये प्रतिपयमानका पूर्व पतिपन्नकाः पतिताश्च कति=कियन्तो भवन्तीति वक्तव्यम् । यथा-क्षेत्रपल्योपमस्यासंख्येयभागे यावन्तः प्रदेशास्तावन्तः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिपद्यमानका भवन्ति । तत्रापि देशविरतिप्रतिपद्यमानकापेक्षया सम्यक्त्वमतिसमस्त सामायिकों को स्थिति अन्तर्मुहूर्त की है । तथा नाना जीवों की अपेक्षा सब सामायिकों की स्थिति सर्वाद्धाकाल है। तदुक्तम्सम्मत्तस्स सुथस्सय' इत्यादि गाथाओं का अर्थ यही पूर्वोक्तरूप से है।
'अब सत्रकार २० वें द्वार में कह रहे हैं कि सम्यक्त्व आदि सामायिकों के विवक्षित समय में प्रतिपद्यमानक, पूर्वप्रतिपन्नक एवं प्रपतित जीव कितने होते हैं-सो क्षेत्र पल्योपम के असं. ख्यातवें भाग में जितने प्रदेश होते हैं उतने प्रतिपद्यमानक जीव सम्यक्त्वसामायिक और देशविरतिसामायिक के एक काल में होते हैं इनमें भी देशविरति के प्रतिपत्ताओं-धारकों की अपेक्षा નીસ્થિતિ અન્તર્મુહુર્તાની છે. તથા અનેક પ્રકારના વેની અપેક્ષા સર્વ सामायिनी स्थिति सlastu . ततम्-"सम्मत्तस्स सुयस्स य" त्यात ગાથાઓને અર્થ આ પૂર્વોક્તરૂપમાં હોય છે.
હવે સૂત્રકાર ૨૦ માં દ્વારનું કથન કહી રહ્યા છે કે સમ્યકત્વ વગેરે સામાયિ. કોના વિવક્ષિત સમયમાં પ્રતિપદ્યમાનક પૂર્વ પ્રતિપન્નક અને પ્રપતિતો કેટલા હોય છે? ક્ષેત્ર પાપમના અસંખ્યાતમા ભાગમાં જેટલા પ્રદેશ હોય છે, તેટલા પ્રતિપદ્યમાનક જ સમ્યકત્વ સામાયિક અને દેશવિરતિ, સામયિકના એક કાળમાં હોય છે. આમાં પણ દેશવિરતિના પ્રતિપત્તાઓ-ધારકોની અપેક્ષા