________________
अनुयोगचन्द्रिका टीका सूत्र २४४ सम्प्रत्यक्षीणनिरूपणम्
ઉ
मतो भावाक्षीगम् ? आगमतो भावाक्षीणम् - ज्ञायंक उपयुक्तः । तदेतद् आगमतो भावाक्षीणम् । अथ किं तद् नो आगमतो भावाक्षीणम् ?, नो आगमतो भावा क्षीगम् - यथा - दीपाद् दीपशतं प्रदीप्यते दीप्यते च स दीपः । दीपसमा आचार्याः दीप्यन्ते परं च दीपयन्ति ॥ १॥ तदेतत् नो आगमतो भावाक्षीणम् । तदेतद् भावाक्षीणम् । तदेतद् अक्षीणम् ॥ २४३ ॥
टीका- 'से किं तं' इत्यादि -
अथ किं तत् अक्षीणम् ? इति शिष्यप्रश्नः । उत्तरयति-अक्षीणं हि नामाक्षीणस्थापनाक्षीणद्रव्याक्षीण भावाक्षीणेति चतुर्विधम् । तत्र नामाक्षीणस्थापनासे दूसरा नो आगम से । (से किं तं आगमओ भावज्झीणे १ ) हे भदन्त ! आगम से भाव अक्षीण का क्या स्वरूप है ?
उत्तर--(जाणए उवउते ) ज्ञायक होकर जो उपयुक्त हो, वह आगम की अपेक्षा भाव अक्षीग है । इसका तात्पर्य यह है कि- 'आगममें उपयोगशाली चतुर्दशपूर्व पारी के अन्तर्मुहूर्त मात्र उपयोग काल में जो अर्थोपलम्भरूप उपयोग पर्याय होते हैं, उनमें से प्रतिसमय यदि एक २ करके वे अपन किये जावे तो भी वे अनंत उत्सर्पिणी और अवर्षिणी काल में भी समाप्त नहीं हो सकते हैं इतने अधिक होते हैं । इसलिये वे भात्र अक्षीण हैं । यही भाव अक्षीण का स्वरूप है। (से किं तं नो आगमओ भावज्झणे) हे भदन्त ! नो आगम से भांव अक्षीण का क्या स्वरूप है ? (नो आगमओ भावज्झीजे) नो आगम से भाव अक्षीण का स्वरूप इस प्रकार से है । (जह दीवा दीवसयं पर
द्वितीय नो भागभथी (से किं त' आगमओ भावज्झीणे १) हे महांत ! भागभथी ભાવ અક્ષીણનુ' સ્વરૂપ કેવું છે ?
उत्तर :- ( जाणए उवउत्त) ज्ञाय थाने ? उपयुक्त होय, ते भागभनी અપેક્ષાએ ભાવ અક્ષીણુ છે. આનું તાત્પર્ય આ પ્રમાણે છે કે માગમમાં ઉપયેાગશાલી ચતુર્દશ પૂર્વાંધારીના અન્તર્મુહૂત્ત માત્ર ઉપયેાગ કાળમાં જે અશ્પલ'લ રૂપ ઉપયોગ પર્યાયેા હોય છે, તેમાંથી પ્રતિસમય જો એક એક કરીને તે અપહૃત કરવામાં આવે તે પણ અનંત ઉત્સર્પિણી અને અવસર્પિણી કાળમાં પણ સમાપ્ત થાય નહિ તેટલા હોય છે એથી તે ભાવ અક્ષીણુ છે. એ भाव अक्षीथुनु स्व३५ छे. (से किं तं नो आगमओ भावऽझीणे १) हे महत ! नो भागमयी भाव अक्षीथुनु स्वरूप ठेवु छे ? (मे आगमओ भावज्झीर्णे) ने भागभथी लाव अक्षीथुनु स्व३ मा प्राये छ. (जह दीवा दीवसायं पशुप