________________
अनुयोगचन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम् उक्तगाथार्थमेव गाथात्रयेणाह
'कस्स नयरसाणुमय, किं सामाइयमिह मोक्खमग्गोत्ति। भन्नइ नेगमसंगह ववहाराणं तुं सव्वाणि ॥१३॥ तवसंजमोत्ति चरितं, निर्गथं पचयति सुयनाणं। तग्गहणे सम्मत्तं, च गहणाओ य बोद्धन्वं ॥१४॥ उजुसुयाइमयं पुण, निचाणपहोचरित्तमेवेगे।
नहिनाणदसणाई, भावे विन तेसिं जं मोक्खो ॥१५॥ छाया-कस्य नयस्यानुमतं कि सामायिकमिह मोक्षमार्ग इतिः।।
भण्यते नैगमसंग्रहव्यवहाराणां तु सर्वाणि ॥१३॥ तपस्संयम इति. चारित्रं, नग्रन्थं प्रवचन मितिश्रुतज्ञानम् ।। तद्ग्रहणे सम्यक्त्वं च ग्रहणाच्च बोध्यम् ॥१४॥ ऋजुसूत्रादिमतं. पुननिर्वाणपथश्चारित्रमेवैकम् ।
नहि ज्ञानदर्शने, भावेऽपि तयोर्यन मोक्षः ॥१५॥ इति। अत्रेदं बोध्यम्
नैगमसंग्रहव्यवहाराः त्रिषु सामायिकेषु प्रत्येक सामायिकं मोक्षमार्गत्वेनानु मन्यन्ते, ऋजुमूत्रादयस्तु चत्वारो नयाश्चारित्र मेवैकमिति नयानां मतं प्रतिपादितम्। मार्ग है इतर दो नहीं। क्योंकि सर्व संवररूप चारित्र के बाद-अन. न्तर ही मोक्ष की प्राप्ति होती है। इसी उक्त अर्थ को ही इन तीन गाथाओं द्वारा व्यक्त किया गया है-वे गाथाएँ 'कस्स नयस्साणुमयं' इत्यादि ये यहाँ ऐसा जानना चाहिये-नैगम, संग्रह और व्यवहार. ये नय तीन सामायिकों में से प्रत्येक सामायिक को मोक्ष मार्गरूप से मानते हैं। तथा जो ऋजुतूंत्र आदि चार नय हैं वे एक चारित्ररूप सामा यिक को मोक्षमार्ग से मानते हैं। ऐसा नयों का मत प्रतिपादित किया है। સંવરપ ચારિત્ર પછી જ મોક્ષ પ્રાપ્તિ થાય છે. આ ઉક્ત”એ જે ayuथा. . यात २ii मा छ माया
नामकरम तयस्ता गुमय" वगैरे छ. म मा omegन श म भने વ્યવહાર આ ન ત્રણ સામાયિકમાંથી દસ્ક દરેક સામાયિકને, મોક્ષમાર્ગ રૂપમાં માને છે તથા જે મજું સૂત્ર આદિ ચારના છે, તે એક ચારિત રૂપ સામાચિકને ક્ષત્મા રૂપમાં માને છે. આ જાતને-2 મત પ્રતિમાકા કરવામાં આવેલા છે પરંતુ જે. સ્પ્રિતિક્ષા છે તેમાં તે કરશો
अ९ १००
TU