________________
७९२
अनुयोगद्वारसूत्रे न्थपवचनरूपं श्रुतसामायिक, श्रद्धानरूपं सम्यक्त्वसामायिकं चेति सामायिकत्रयं मोक्षमार्गत्वेन मन्यते । ऋजुसूत्रनयस्त्रयः शब्दनयाश्च संयमरूपं चारित्रसामायिकमेव मोक्षमार्गत्वेन मन्यते इति । तदुक्तम्
सब संजमो अणुमो, नेग्गय पक्षणं च ववहारो।
सदुज्जुसुवाणं पुण, निवाणं संजमो चेत्र' ॥१२॥ छाया-तपा संयमोऽनुमखौ नैर्ग्रन्थं प्रवचनं च व्यवहार।।
शब्दर्जुमूत्राणां पुनर्निर्वाणं संयम एव ॥१२॥ इति । अयं भावा-व्यवहारनयः-तपासंयमः-तपःप्रधानः संयम:-चारित्रमामायिक ममानुमतः, नैन्य प्रवचनं श्रुतसामायिकं च शब्दात् सम्यक्त्वसामायिक च मषानुमतं मोक्षमार्गस्वेनेति ब्रूते । व्यवहारग्रहणेन तत्पूर्ववर्तिनी नैगमसंग्रहयोरप्यय मेवाभिमायः। शब्दर्जुसूत्राणां त्रयाणां शब्दनपानाम् ऋजुसूत्रस्य चेति चतुर्गा नयानां मते पुनः निर्वाणं-मोक्षमार्गः संयम एव-चारित्रसामायिकमेव, नेतरे द्वे सर्वसंवरचारित्रानन्तरमेव मोक्षप्राप्तेरिति । मार्गरूप से मानते हैं । ऋजुसूत्रनय और शब्द, समभिरुढ़ एवं-एवं भून ये नारों नय संयमरूप चारित्र सामायिक को ही मोक्षमार्गरूप से मानते हैं । तदुक्तम्-'लव संजमो अणुपओ' इत्यादि जो यह गाथा हैउसका भावार्थ पूर्वोक्त रूप से ही है। इसका तात्पर्य यह है कि व्यव. हार नय तपः प्रधान संगम-अर्थात् चारित्र सामायिक मोक्षमार्गरूप से मुझे मान्य है, नैर्ग्रन्थ प्रवचनरूप श्रुनसामायिक मोक्षमार्गरूप से मुझे मान्य है। तथा च शब्दोपास सम्यक्त्व सामायिक रूपसे मुझे मान्य है ऐसा कहता है यहां व्यवहारनय के ग्रहण से इसके पूर्ववर्ती जो नैगम और संग्रहनय हैं, उनका भी यही अभिप्राय है । तीन शब्दनयों एवं ऋजुमूत्र नय इन चार नशों के मन में चारित्रलामायिक ही मोक्ष यारित्र सामायिन मोक्ष भाग ३५मां भान छ. तम-"तव संजमी आणुमओ".त्याहि । गाथा छ, तन सापाथ पूति ३५मां छे. આનું તાત્પર્ય આ પ્રમાણે છે કે વ્યવહારનય તપઃ પ્રધાન સંયમ એટલે કે ચારિત્ર સામાયિક મોક્ષમાગ રૂપમાં મને માન્ય છે, ગ્રન્થ પ્રવચન રૂ૫ શ્રત સામાયિક મોક્ષમાર્ગ રૂપમાં મને માન્ય છે, તથા શબ્દોપાત્ત સમ્યકત્વ સામા યિક મોક્ષમાર્ગ રૂપમાં મને માન્ય છે, આમ કહે છે. અહીં વ્યવહારનયના ગ્રહણથી એના પૂર્વવત જે નિગમ અને સંગ્રહાય છે, તેને પણ એ જ અભિપ્રાય છે. ત્રણ શબ્દ નયે તેમજ રાજસત્રનય આ ચાર નાના મતમાં ચારિત્ર સામાયિક જ મોક્ષમાર્ગ છે, બીજા બે નહિ. કેમ કે સર્વ