________________
७८६
अनुयोगटारसूत्रे होइ पचिति निवित्ती, संजमतवपावकम्म अग्गहणं । कम्म विवेगो य तहा, कारणमसरीरया चेव ॥६॥ कम्मविवेगो असरीरयाइ असरीरयाऽणाबाहाए । होई अणबाहनिमित्तं अवेयणो अणाउलो निरुओ ॥७॥ निरुयत्ताए अयलो अयलत्ताए य सासए होई।
सासयभावमुवगओ अवधाबाई मुहं लहई॥८॥ छाया-गौतमादयस्तु किं कारणं सामायिक निशामयन्ति ।
ज्ञानस्य ततस्तु मुन्दरमङ्गुल भावनामुपलब्धिः ॥५॥ भवति प्रवृत्तिनिवृत्तिः संयमतप: पापकर्माग्रहणम् । कर्मविवेकश्च तथा कारणमशरीरता चैव ॥६॥ कर्मविवेकोऽशरीरतायाः अशरीरताऽनाबाधायाः। . भवति अनावाधानिमित्तम् अवेदनम् अनाकुलो नीरूक ॥७॥ नीरूक्तयाऽचलः अचलतया च शाश्वतो भवति ।
शाश्वतभावमुपगतः अव्याबाचं मुखं लभते ॥८॥ इति । क्या-येन प्रत्ययेन-विश्वासेन भगवता सामायिकमुपदिष्टं, येन च प्रत्ययेन गणधरा भगवतोपदिष्टं सामायिकं शृण्वन्ति, स प्रत्ययश्च वक्तव्यः। यथा-अहं केवलज्ञानीति प्रत्ययेन तीर्थकरः सामायिकं ब्रवीति । अयं सर्वज्ञ इति प्रत्ययेन गणधरास्तव शृण्वन्ति। यिक का श्रवण हैं । तदुक्तम्-'गोयमाई सामाइयंतु किं कारणं निसा. मेति ? इत्यादि गाथाओं का भावार्थ यही पूर्वोक्तरूप से है। तथा जिस प्रत्यय-विश्वास को लेकर भगवान् सामायिक का उपदेश करते है और जिस विश्वास को लेकर गणधर भगवदुपदिष्ट सामायिक का श्रवण करते हैं। ऐसा वह प्रत्यय भी कहना चाहिये । जैसे 'मैं केवली हूं-केवल ज्ञानवाला हूं-इस विश्वास से तीर्थंकर सामायिक का कथन करते हैं, तथा ये भगवान् सर्वज्ञ हैं इस निश्चय से गणधर उस उप. 'गोयमाई सामाइयं तु किं कारण निखामेति ? ' पोरे थासाना बापाय પૂત :રૂપમાં જ થાય છે. તથા જે પ્રત્યય વિશ્વાસને લઈને ભગવાન સામાયિક વિષે ઉપદેશ કરે છે, અને જે વિશ્વાસના આધારે ગણધરે ભગવ. હુપદિષ્ટ સામાયિકનું શ્રવણ કરે છે, એ તે પ્રત્યય પણ કહેવા જઈએજેમ “હું કેવલી છુ” કેવલ જ્ઞાનવાળો છું. આ વિશ્વાસથી તીર્થંકર સામાચિકનું કથન કરે છે, તેમજ આ ભગવાન સર્વજ્ઞ છે. આ નિશ્ચયથી ગણધરે