________________
..
.
अनुयोगर्यान्द्रका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरुपणम् ... तदुक्तम्
'केवलनाणजुभोऽहं, तिजिगो सामाइयं उवदिसेइ ।
सत्यविऊ एसो झ्य, पञ्चयो गणी निसामिति ॥९॥ छाया:-केवलज्ञानयुतोऽहमिति जिनः सामायिकमुपदिशति ।
सर्वविदेष इति प्रत्ययतो गणि निशामयन्ति ॥९॥ इति .. तथा-सामायिकस्य लक्षणं वक्तव्यम् । यथा-सम्यक्त्वसामायिकस्य तत्वश्रद्धानं लक्षणं, श्रुतसामयिकस्य जीवादिपरिज्ञानं लक्षणं, चारित्रसामायिकस्य सावधविर. तिलक्षणम् , देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं मिश्रं लक्षणम् ।
. 'सामाझ्यस्स लक्खग,-मुत्तं चउनिहं. जिणवरिंदेहि ।
सदहण जाणणा खल, विरई मीसं चउत्यं तु ॥१०॥ छाया-सामायिकस्य लक्षणमुक्तं चतुर्विधं जिनवरेन्द्रः। श्रद्धानं ज्ञानं खलु विरति मिश्रं चतुर्थं तु ॥१०॥ इति ।
इति नवमं द्वारम् दिष्ट सामायिक का श्रवण करते है। तदुक्तम्-केवलनाणजुओऽहंति जिणो सामाइयं उवदिसेह' इत्यादि गाथाका भावार्थ यहां पूर्वोक्त है। तथा सामायिक का लक्षण भी कहना चाहिये-जैसे सम्यक्त्व सामायिक का लक्षण तत्वार्थ की श्रद्धा है। श्रुतसामायिक का लक्षण जीवादितत्त्वों का परिज्ञान होना है । चारित्र सामायिक का लक्षण सर्व सावधयोग से विरति होना है । देशविरति सामायिक का लक्षण विरति अविरतिरूपिमिश्रस्वरूप है। तदुक्तम्-सामाइयस्स लक्खणमुत्तंचाधि जिणवरिंदेहि' इत्यादि गाथा का भाव यही पूर्वोक्तरूप से है। यह नवमहार है। तथा-इस दशमहार में नैगम आदि नयों का विवेचन करना चाहिये। a suहिट साभायितुं अपक्ष ४३ छ. ade-'केवलनाणजुभोऽहंति जिणो सामाइयं उपदिसेइ' त्यात थाना सावार्थ yalsत ३५मा छ. तेभर સામાયિકનું લક્ષણ પણ કહેવું જોઈએ-જેમ “સમ્યકૂવ સામાયિકનું લક્ષણ તત્વાર્થની શ્રદ્ધા છે. શ્રુત સામાયિકનું લક્ષણ છવાદિ તેનું પરિણામ થવું છે. ચારિત્ર સામાયિકનું લક્ષણ સર્વ સાવધ થી વિરતિ થવું છે. દેશ विशति मविति३ मिश्र २५३५ छ, तिम्-'सामाइयस्सं लक्खणमुत्तं पर बिह जिणवरिहि पोरे थाना पूरित ३५i 2 मानव કાર છે. તેમ જ આ દશમહારમાં નૈગમ વગેરે નાનું વિવેચન કરવું જોઈએ.