________________
७८
अनुयोगद्वारस्त्र यथ निक्षेपस्य द्वितीय भेदं नामनिष्पनमाह___ मूलम्-से किं तं नामनिफण्णे ? नामनिप्फण्णे-सामाइए। से समासओ च उबिहे पण्णत्ते, तं जहा-जामसामाइए ठवणासामाइए दवसामाइए भावसामाइए।णामठवणाओ पुवं भणियाओ।दवसामाइएवितहेव, जाव से तं भवियसरीर दवसामाइए। से किं तं जाणयसरीरभवियप्तरीरवइरित्ते दवसामाइए? जाणय. सरीरभवियसरीरबारित्ते दवपामाइए-पत्तापोत्थयलिहिय । से तं जाणयसरीरभवियसरीरवइरित्ते दवसामाइए। से तं णो आगमओ दवप्तामाइए। सेतं दबलामाइए । से किं तं भावसामाइए? भावसामाइए। दुविहे पण्णत्ते, तं जहा-आगमओ य नो आगमओ। से किं तं आगमओ भावसामाइए ? आंगमओ भावसामाइए-जाणए उवउत्ते। से तं आगमओ भावतामाइए। से किं तं नो आगमओ भावसामाइए ? नो आगमतो भाव. सामाइए-“जस्स सामाणिओ, अप्पा, संजमेणियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं॥१॥ जो समो सवभूएसु, तसेसु थावरेसु य । तस्त सामाइयं होइ, इइ केवलिभासियं॥२॥ जह मम ण पियं दुक्खं, जाणिय एमेव सबजीवाणं। न हणइ न हणावेई य, सममणइ तेण सो समणो॥३॥णस्थिय से कोई वेदेसो, पियो य सव्वेसु चेव जीवेसु। एएण होइ समणो एसो जाता है तो, अध्ययन का स्वरूप स्वयं ही विचारित हो जाता है। क्योंकि अक्षीण आदि अध्ययन के ही पर्यायवाची शब्द है । सू० २४५। વિચારવામાં આવે છે. તે અધ્યયનનું સ્વરૂપ સંયમેવ વિચારિત થઈ જાય છે. કેમકે અક્ષીણ વગેરે અધ્યયનના જ પર્યાયવાચી શબ્દ છે. તે સત્ર-૨૪૫ .