________________
भयनोगद्वारसूत्रे पतारेण आत्ममावे समातरन्ति, परसमवतारेण यथा कुण्डे बदराणि, तदुभय समपठारेण यथा गृहे स्तम्भः आत्मभावे च, यथा घटे ग्रीवा आत्मभावे च । अथवा शायकशरीरभव्यशरीरव्यतिरिक्त द्रव्यसमवतारो द्विविधः प्रज्ञप्तः, तद्यथावात्मसमवतारश्च तदुभयसमवतारश्च । चतुष्पष्टिका आत्मसमवतारेण आत्मभावे समक्तरति, तदुभयसमवतारेण द्वात्रिंशिकायां समवसरति, आत्मभावेच । द्वात्रिंशिका आत्मसमवतारेण आत्मभावे समक्तरति । तदुभयसमातारेण षोडशिकायां समवतरति आत्मभावे च । पोडशिका आत्मसमवतारेण आत्मभावे समवतरति, तदुमयसमवतारेण अष्टभागिकायां समववरति आत्मभावे च । अष्टभागिका आत्म समरतारेण आत्मभावे समवतरति, तदुमयसमवतारेण चतुर्भागिकायां समवतरति मात्मभावे च । चतुर्भागिका आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण अर्धमानिकायां समवतरति आत्मभावे च । अर्धमानी आत्मसमवतारेण आत्मभावे समवतरति, तदमयसमवतारेण माणिकायर्या समववरति आत्मभावे च। स एष ज्ञायकशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारः। स एप नो आगमतो द्रव्यसमवतारः । स एष द्रव्यसंमवतारः ॥२४०॥
टीका-'से किं तं' इत्यादि
अथ कोऽसौ समवतार: ? इति शिष्य प्रश्नः। उत्तरयति-समवतारः, समय तरण-समवतारः-वस्तूनां स्वपरोभयेष्वन्तविचिन्तनम् । स च नाम समवतार! स्थापनासमवतार इत्यादि षविधः । तत्र-नामसमवतारः स्थापनासमवतारश्च
अब सूत्रकार उपक्रम का छठा द्वार जो समवतार है, उसका निरूपण करते है--से कि तं समोयारे ?' इत्यादि ।
टीकार्थ--(से कि तं समोयारे ?' हे भदन्त । पूर्व प्रकान्त वह समचतार क्या है ? (समोयारे)
उत्तर--वस्तुओं के अपने में पर में तथा दोनों में अन्तर्भाव होने का विचार करना, इसका नाम समवतार है। (छविहे पणत्ते) यह समवतार छह प्रकार का कहा गया है । (तं जहा) जैसे (णामसमोयारे,
હવે સૂત્રકાર ઉપક્રમનું છઠું દ્વાર જે સમાવતાર છે, તેનું નિરૂ५ रे छे.-'से किं समोयारे' त्याह
Aval:--(से कि तं समोयारे ?) 8 Hd ! sird a सभतार शु ? (समोयारे)
ઉત્તર--વસ્તુઓને સ્વમાં, ૫રમાં, તેમજ બનેમાં અન્તર્ભાવ વિષયક विया र समवतार छे. (छविहे पण्णत्ते) मा समता ६ ॥रने