________________
अनुयोगद्वारसूत्र रिक्तं द्रव्यसमवतारं निरूपयति-अथ कोऽसौ ज्ञायकशरीरभव्यशरीव्यतिरिक्तो दुव्यसमवतारः ? इति शिष्य प्रश्नः। उत्तरयति-ज्ञायकशरीरभव्यशरीरव्यति. रिक्तो द्रव्यसमवतारस्त्रिविधः, तद्यथा-आत्मसमवतारः परसमवतारः तदुभय समवतारश्चेति । तत्र सर्वद्रव्याण्यपि सर्वाण्यपि द्रव्याणि आत्मसमवतारेण चिन्त्यमानानि आत्मभावे-स्वकीयस्वरूपे समवतरन्ति वर्तन्ते सकलानामपि द्रव्याणाम् आत्मनोऽव्यतिरिक्तस्वात् । तथा-व्यवहारमाश्रित्य परसमवतारेण परभावे समंवतरन्ति, यथा-कुण्डे बदराणि । निश्चयनयेन तु सर्वाण्यपि वस्तूनि पूर्वोक्त यसरीरभवियसरीरबारित्ते दवसमोयारे ? ) हे भदन्त ! वह ज्ञायक शरीर भव्यशरीरव्यतिरिक्त द्रव्यसमवतार क्या है ? ४ उत्तर--(जाणयशरीरभवियसरीरवहरित्ते व्धसमोयारे तिविहे पण्णत्ते) ज्ञायकशरीर भन्यशरीर इन दोनों समवतारों से व्यतिरिक्त जो ज्ञायकशरीरभव्यशरीव्यतिरिक्त समवतार है, वह तीन प्रकार का कहा गया है (तं जहा) जैसे-(आयसमोयारे, परसमोयारे, तदुभयसमोयारे) आत्मसमवतार, पर समवतार, और तदुभयसमवतार, सम्बदव्याणिणं आयसमोयारेणं आयभावेसमोयरंति) आत्मसमवतार को लेकर जब समस्त द्रव्यों का विचार किया जाता है, तब समस्त ही "तं जाणयसरीरभवियसरीरवइरित्ते दव्वसमोयारे ) Dard a शाय४शरीर ભૈથશરીર વ્યતિકિત દ્રવ્ય સમવતાર શું છે?
उत्तर-(जाणयसरीरभवियसरीर, वइरित दव्वसमोयारे तिविहे पण्णत्ते) शाय:શરીર ભચશરીર આ બને સમાવતારથી ગતિરિકત જે જ્ઞાયકશરીર ભવ્ય શરીર पतित समवतार छे, त्रय प्रा२। मानवामां आवे छे. (तं जहा) रेभ है
(बायसमोयारे, परसमोयारे, तदुभयसमोयारे) सामसभपता२, ५२समवतार .. मतमय समता२. (सबदवाणि णं आयसमोयारेणं भायभावे समोयरंति) આત્મસમવતારને લઈને જ્યારે સમસ્ત દ્રવ્યો વિષે વિચાર કરવામાં આવે છે,
ત્યારે સમસ્ત દ્રવ્યો પિતાના સ્વરૂપમાં જ રહે છે. કેમકે નિજરૂપથી કોઈપણ ' પ્રત્યે ભિન નથી. તેમજ વ્યવહાર નયની અપેક્ષાએ જ્યારે સમવતારને લઈને समस्त द्रवि विया२ ४२१ामां आवे छे, त्यारे समस्त द्र०य (परसमो.