________________
अनुयोगचन्द्रिका टीका सूत्र २३५ नवविधम पंख्येयकनिरूपणम्
६७१
यावत् उत्कर्षकम् असंख्येया संख्येयकं न भवतीत्यर्थः । अथ उत्कर्षकम् असं ख्येयासंख्येयक' कियद् भवति ? इति शिष्यः पृच्छति - उत्तरयति - जघन्यकम् असंख्येया संख्येयकं यावद् भवति तावत्यमाणानां जघन्यासंख्येयासंख्येयकमात्राणाम् = जघन्या संख्ये वासरूपेयकरूपसंख्यानां राशीनाम् अन्योऽन्याभ्यासः परस्परगुगना स्वरूप जघन्य परीतानन्तकं भवति, स च रूपोनः = एकेन रूपेण ऊनः उत्कर्ष कम् असंख्येयासंख्येयकं भवति अत्र च यदिकं रूप मूनं कृतं तदयत्र यदि गण्यते तदा जघन्यं परीतानन्तक संपद्यते, अतएवाद 'अहवे' त्यादि अथवा - जघन्यक परीतानन्तक रूपोनम् उत्कर्ष कम् असंख्येयासंख्येयक' भवति । आगे एक एक वृद्धि करनी चाहिये-सो यह वृद्धि वहां तक करते जाना चाहिये कि जहां तक उत्कृष्ट असंख्याता संख्यात का स्थान न आजावे । (उक्कोसयं असंखेजसं खेज्जयं केवइयं होइ १ ) इसी बात को शिष्य पूछता है कि है भदन्त । उत्कृष्ट असंख्पातासं ख्पात का क्या स्वरूप है ? ( जहणणयं असं खेज्जा संखेज्जयमेत्ताणं राखीणं अण्णमण्णभासो रुवृणो उक्कोसयं असंखेज्जास खेज्जयं होइ - अहवाजहण्णयं परित्ताणंतयं रूवूणं उक्कोसयं असंखेज्जासंखेज्जयं होह ) जघन्य असंख्याता संख्पात की जितनी राशि है, उस राशि का आपस में गुणा करो और उस आगत राशि में से एक कम कर दोयही उत्कृष्ट असंख्याता संख्यात है । अथवा- जब इस राशि में से एक कम नहीं किया जावे तो, उस राशि का नाम जघन्य परितानन्तक है ।
આવી જતા નથી. અસખ્યાતાંસ`ખ્યાવૃદ્ધિ ત્યાં સુધી અસખ્યાતાસ ખ્યાતનું
છે કે જ્યાં સુધી ઉત્કૃષ્ટ અસ ંખ્યાતાસખ્યાતના સ્થાન ઉત્કૃષ્ટ અસખ્યાતાસંખ્યાત સ્થાન લાવવા માટે જઘન્ય તથી આગળ એકએકની વૃદ્ધિ કરવી જોઈએ, આ કરતાં રહેવું જોઈએ કે જ્યાં સુધી ઉત્કૃષ્ટ
સ્થાન આવી लय (उक्को सय अस खेज्जा संखेज्जय' केवइ होइ ?) એજ વાતને શિષ્ય પૂછે છે કે હું શાન્ત ! ઉત્કૃષ્ટ અસ ખ્યાતાસ ખ્યાતનું स्व३५ ठेवु छे ? ( जहण्णय अस खेज्नास खेज्जयमेचाणं रासीणं अण्णमण्णभासो रूगो उक्कोस' अस खेज्जास खेज्जय' होइ - अहवा-जहण्णय' परित्ताणंतयं रूवूगं उक्कोस अस्र खेज्जासंखेज्जयं होइ) ४धन्य असभ्याता સખ્યાતની જેટલી રાશિ છે, તે શશિને પરસ્પર ગુણાકાર કરેા અને તે રાશિમાંથી એક આા કરી નાખેા. એજ ઉત્કૃષ્ટ અસંખ્યાતાસખ્યાત છે, અથવા જ્યારે આ રાશિમાંથી એક આછા ન કરવામાં આવે તે, . તે