________________
अनुयोगद्वारसूत्र अस्य गाथा द्वयस्यायमर्थ:-इह अत्र लोके एकेषां केपांचित परतीथिकानां मते सिकललोकव्यापीनि पञ्च महाभूतानि आख्यातानि-उक्तानि सन्ति । तानि पञ्च महाभूतानि तु पृथिवी, आप, तेज, वायुः, वातथा वा शब्दोऽत्रचार्थे, पञ्चमः आकाशश्चेति ॥१॥ यान्येतानि पञ्च महाभूतानि मोक्तानि सन्ति, तदव्यतिरिक्ता एव जीवाः, नतु तद् व्यतिरिक्ताः, इति सूचयितुमाह-'एए' इत्यादि एतानि अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि सन्ति, तेभ्यः शरीररूपेण परिणतेभ्यः पञ्चभ्यो महाभूतेश्य एका कश्चित् चिद्रपो महाश्रताव्यतिरिक्तमात्मा भवति, नतु महाभूतव्यतिरिक्त इति आख्यातम् । अथ तेषां पञ्चमहा भूतानां विनाशेन देहिनो-जीवस्यापि विनाशो भवतीति । जीवस्य पञ्चमहाभूताव्यतिरिक्तत्वात, पञ्चमहाभूतानां विनाशे जीवस्यापि विनाशो भवतीति भावः।
अयं लोकायतिकानां सिद्धान्तः । अतोऽयं परसिद्धान्तः । एवंविधः परसिद्धान्तो . यत्र खलु वक्तव्यतायामाख्यायते यावदुपदर्यते सा एषा वक्तव्यता परसमयवक्त
इन गाथाओं का अर्थ इस प्रकार से है-इस लोक में कितने परतीथिको 'के मत में सकललोक व्यापी पंच महाभूत कहे गये हैं । ये पंच महाभूत -पृथिवी, जल, तेज, वायु, आकाश हैं। इन पंचमहाभूतों से जीव अव्यतिरिक्त अभिन्न हैं-भिन्न नहीं हैं । जब ये पंचमहाभूत शरीररूप से परिणत होते हैं-तथ्य इन से एक जीव नामका पदार्थ उत्पन्न हो जाता है। और सब ये पंचमहाभूत विनाश को प्राप्त होते हैं, तब इनके संयोग से जन्य जीव भी नष्ट हो जाता है । क्योंकि जीव पंचमहाभूतो से अभिन्न है-इसलिये उनके विनाश में जीव का भी विनाश होता है। ऐसा यह सिद्धांत लोकायतिकों-चार्वाकों का है। जैनों का नहीं-इसलिये यह परसिद्धान्त है। इस प्रकार का परसिद्धान्त जिस वक्तव्यता में कहा गया हो थावत् उपर्शित किया हो, ऐसी वह લોકમાં કેટલા પરતીથિકાના મતમાં સકલલેક વ્યાપી પાંચમહાશ્રત કહેવામાં भाव छ. ये पांयमलता-पृथ्विी, re, तेश, वायु भने मारा छे. मा પાંચમહાભૂતેથી જીવ અધ્યતિરિક્ત-અભિન્ન છે-ભિન્ન નથી. જ્યારે એ પચમહાભૂતે શરીરરૂપમાં પરિણત થાય છે. ત્યારે એમનાથી એક જીવ નામે પદાર્થ ઉત્પન થાય છે. અને જ્યારે એ પાંચમહાભૂત વિનષ્ટ થાય છે, ત્યારે એમના સંગથી ઉત્પન્ન થયેલ છે પણ નષ્ટ થઈ જાય છે, કેમકે જીવ પાંચમહાભૂતોથી અભિન્ન છે. એટલા માટે એમના વિનાશમાં જીવને પણ વિનાશ થાય છે. એ આ સિદ્ધાંત કાયતિકે–ચાર્વાકનો છે, જેનોનો નથી. એથી આ પરસિદ્ધાન્ત છે. આ જાતને પરસિદ્ધાન્ત જે વકતવ્યતામાં કહેવામાં