________________
अनुयोगद्वारसूत्रे सिद्धा१ निगोयजीवार वणस्सई ३ काल४ पुग्गलाचेव५ ।
सवमलोगागासंव, छप्पेतेऽणंतपक्खेवा ॥' छाया-सिद्धा निगोदजीवाः वनस्पतयः कालः पुद्गलाश्चैव ।
सर्वोऽलोकाकाशः षडप्येतेऽनन्तपक्षेपाः ॥इति॥ विकृत्वो वर्गीकृते जघन्यकानन्तके सिद्धादयः प्रत्येकमनन्ताः षडपि राशयः पक्षिप्यन्ते । ततश्च यो राशि र्जायते स पुनरपि त्रि:कृस्वः पूर्ववद् वर्गीक्रियते, तथापि उत्कर्षकम् अनन्तानन्तकं न भवति। ततस्तत्र केवलज्ञानकेवळदर्शन पर्यायाः प्रक्षिप्यन्ते। एवं च सति उत्कर्ष कमनन्तानन्तकं भवति । इदं च सर्व पस्तुसंग्राहकम् । अतः परं संख्याविषयस्य वस्तुनः सत्ता नास्तीति। अत्रागमे तु अजघन्यानुत्कर्षकमेवानन्तानन्तकमुक्तम् । उत्कर्षकमनन्तानन्तकं तु नात्र -विवक्षितम् । अतोऽत्र सूत्रे यत्र कुत्रापि अनन्तानन्तकमुक्तं तत्र सर्वत्रापि अजघन्यानु. स्कर्षकं भवतीति। तदेव सभेदमष्टविधमनन्तक प्ररूपितम् । इत्थं च सभेदा गणनासंख्या मरूपितेति सूचयितुमाह-सैषा गणनासंख्येति ॥सू० २३६॥ होता है। यह उत्कृष्ट अनन्तानन्तक समस्तवस्तुओं का संग्राहक होता है। इसके याद संख्या की वस्तु की सत्ता नहीं है । अर्थात् कोई ऐसी वस्तु अवशिष्ट नहीं रहती जेा इस उत्कृष्ट अनंतनंतक रूप गणना में विषयभूत न हो चुकी हो। यदि कोई ऐसी वस्तु ही न हो तो उसका खरविषाण के जैसी कोई सत्ता नहीं मानी जा सकती। यहां आगम मैं तो अजघन्य अनुत्कृष्ट को ही अनन्तानन्तक कहा गया है । उत्कृष्ट अनंतानंनक तो यहां विवक्षित ही नहीं हुआ है। इसलिये सूत्र में जहां कहीं पर भी अनन्तानन्तक का पाठ आवे वहाँ सर्वत्र अजघन्य अनुत्कृष्ट अनंतानंतक ही समझना चाहिये । इस प्रकार अष्टभेद ઉત્કૃષ્ટ અનંતાનંતકનું પ્રમાણ થાય છે. આ ઉત્કૃષ્ટ અનંતાનંતક સમસ્ત વસ્તુઓને સંગ્રાહક હોય છે. એના પછી સંખ્યાની વસ્તુની સત્તા નથી. એટલે કે કઈ એવી વસ્તુ બાકી રહેતી નથી કે જે આ ઉત્કૃષ્ટ અનંતા નંતક રૂપ ગણનામાં વિષયભૂત ન થઈ ચૂકી હોય. જે કોઈ એવી વસ્તુ જ . ન હોય તે તેની ખરવિષાણુની જેમ કે સત્તા જ માનવામાં આવતી - નથી. અહી આગમમાં તે અજઘન્ય અનુકુષ્ટને જ અનંતાનંતક કહેવામાં આવેલ છે. ઉત્કૃષ્ટ અનંતાનંતક તે અહી વિવક્ષિત જ થયેલ નથી. એથી સૂત્રમાં જયાં કહી પણ અનંતાનંતકને પાઠ આવે છે, ત્યાં બધે - અજઘન્ય અનુભ્રષ્ટ અનંતાનંતક જ સમજવું જોઈએ. આ રીતે અષ્ટ ભેદ