________________
६७७
अनुयोगन्द्रका टीका सूत्र २३६ अष्टविधानंतक निरूपणम् तयं होइ, तेज परं अजहण्णमणुक्कोसयाई ठाणाई से तं गणणा संखा ॥ सू०२३६ ॥
छाया - जघन्यकं परीतानन्तकं कियद् भवति । जघन्यकाऽसंख्येयासंख्येयकमात्राणां राशीनाम् अन्योन्याऽभ्यासः प्रतिपूर्ण :- जघन्यक परवानन्तक . भवति, अथवा उत्कर्ष के असंख्येया संख्येव के रूपं भक्षिप्तं जघन्यकः परीताअब सूत्रकार आठ प्रकार के जो अनंत हैं, उनका वर्णन करते हैं'जहणणयं परितार्णतयं' इत्यादि ॥
शब्दार्थ - ( जहण्णयं परिक्षाणंतयं केवइयं होइ) हे भदन्त ! जघन्य परीतानन्तक का क्या स्वरूप है ?
उत्तर--(जहण्णयं असंखेज्जा संखेजय में त्तणं रासीणं अण्णमण्णभासेा पडिपुण्णो जहवणयं परित्ताणतयं होइ) जघन्य असंख्यातासंख्यातरूप जो राशि है, उसका अन्योन्य अभ्यास के रूप में आपस . में गुणा करना चाहिये । और उसमें से एक कम नहीं करना चाहियें । यही जघन्य परीतानंतक का स्वरूप है ( अहवा उक्क्रोसए असंखेज्जासंखेज्जए रूवं पक्खिन्तं जहण्णयं परित्ताणंतयं होइ) अथवा - उत्कृष्ट असंख्याता संख्यात में एक जोडने पर जघन्य परीतानंतक का प्रमाण बन
હવે સૂત્રકાર આઠ પ્રકારના જે અનતા છે, તેમનું વર્ણન કરે છે.'जय' परित्ताणंतयं" इत्यादि ।
शब्दार्थ-- (जण्णय परित्ताणतय केत्रइय होइ) हे लढत ! धन्य પરિતાનન્તકનું સ્વરૂપ કેવુ` છે!
उत्तर--(जद्दण्णयं अस खेज्जास खेज्जयमेत्ताणं राखीणं अण्णमण्णवभाओ पङ्गिपुण्णो जहण्णय परित्ताणंतय होइ) ४धन्य असभ्यातासण्यात ने राशि છે, તેના અન્યોન્ય અભ્યાસના રૂપમાં પરસ્પર ગુણુાકાર કરવા જોઇએ. અને તેમાંથી એક આછે ન કરવા જોઈએ. એજ જઘન્ય પરીતાન તકનુ ११३५ छे. (अदवा उक्कोसए अब खेज्जा सखेज्जए रूवं पक्वित्तं जइण्णय परित्ताणत होइ) અથવા ઉત્કૃષ્ટ અસખ્યાત સખ્યાતમાં
એક