________________
अनुयोगचन्द्रिका टीका सूत्र २३५ नवविधम संख्येयक निरूपणम्
હ
संपद्यते सा जघन्यकं युक्तासंख्येयकं भवति । तत् एकरूपेणोनं सत् उत्कर्ष के परीतासंख्येयकं भवतीति भावः । इत्थं परीता संख्येयकस्य त्रिविधं भेदं श्रुत्वा युक्तासंख्येयकस्य त्रिविधं भेदं जिज्ञासितुकामः शिष्यः पृच्छति - जघन्यकं युक्ता संख्येयक कियद् भवति ? इति । उत्तरयति - जघन्यकपरीता संख्येयकमात्राणां राशीनाम् अन्योऽन्याभ्यासः प्रतिपूर्ण : = एक रूपांप सारणरहितो जघन्य युक्तासंख्येयकं भवति । अथवा - उत्कर्ष के परीतासंख्येय के रूपं प्रक्षिप्तं तदा जघन्यकं युक्तासंख्येयकं भवति । आवलिकाऽपि तावत्येव भवति । जघन्यके युक्ता'संख्यक की राशियों का परस्पर में गुणा करने पर जो संख्या आती है, वह जघन्य युक्तासंख्यक है । इसमें से एक कम करदेने पर उत्कृष्ट परितासं रूपात होता है । इस प्रकार से परीतासंख्पक के तीन भेदों को सुनकर शिष्य ने युक्तासंख्येय के तीन भेदों को जानने की इच्छा से गुरुमहाराज से पूछा कि हे भदन्त ! ( जहन्नयं जुत्तासखेज्जघ के बइयं होइ ?) जघन्य युक्तासंख्त्रात का क्या स्वरूप है ?
उत्तर-- (जहण्यं परित्तास खेज्जयमेत्ताणं रासीर्ण अण्णमण्णभासो पडिपुण्णो जहन्नयं जुत्तासंखेज्जयं होइ, अहवा उक्कोसए परित्ता संखेज्जए रूवं पत्रिखत्तं जहण्णयं जुत्तासंखेज्जयं होइ) जघन्य परीता संख्पात की जितनी राशियां हैं उनका आपस में गुणा करना चाहिये और उसमें से एक रूप कम नहीं करना चाहिये सो यह जघन्ययुक्तासंख्यात का प्रमाण है । अथवा उत्कृष्ट परीतासंख्पात का जो
પરીતાસભ્યકની રાશિઓને પરસ્પર ગુણાકાર કરવાથી જે સંખ્યા આવે છે, તે જઘન્ય ચુકતાસભ્યક છે. આમાંથી એક સખ્યા આછી કરવાથી ઉત્કૃષ્ટ પરીતાસ ખ્યાત થાય આ પ્રમાણે પરીતાસ ખ્યાતના ત્રણ ભેદે થાય છે. પરીતાસ ધ્યેયના આ ત્રણ ભેદાને સાંભળીને શિષ્યાએ યુકતાસભ્યેયના ત્રણ ભેદોને જાણુવાની ઈચ્છાથી ગુરુ મહારાજને bg } & Hird! (ne-a¿ galūùmů haga' Ele ?) quru yɣalસખ્યાતનું સ્વરૂપ શુ' છે ?
उत्तर: -- (जइण्णय परित्तासं बेज्ज यमेत्ताणं राखीणं अण्णमणभासो पडिपुण्णो जहन्नय जुत्तासंखेज्जय' होइ, अहवा उक्कोसए परित्तासंखेज्जर रूवं पक्खित्तं जहण्णय जुता संखेज्जयं होइ) न्धन्यपरीतासम्यातनी જેટલી રાશિઓ છે. તેમાંથી એક રૂપ એછુ' નહિ કરવુ' જોઈએ, તેા સ્ત્રા परीतास भ्यालु' જધન્ય યુક્તાસ ખ્યાતનુ' પ્રમાણ છે. અથા ઉત્કૃષ્ઠ