________________
अनुयोगधन्द्रिका टीका सूत्र २३४ जघन्यसंख्येयनिरूपणम् उक्तंच-परिही तिलक्ख सोलससहस्स दो य सय सत्त वीसऽहिया।
कोस तिय अहवीसं, धणुसयं तेरंगुलऽद्धहियं ॥ छाया-परिधिस्त्रीणि लक्षाणि षोडशसहस्राणि द्वेच शते सप्तविंशत्यधिके ।
क्रोश त्रिकमष्टाविंशं धनु शतं त्रयोदशाङ्गुलानि अर्धाधिकानि ॥इति अयं पल्यो जम्बूद्वीपप्रमाणो बोध्यः । अयं चाधस्तात् योजनसहस्रमवगाढो द्रष्टव्यः-रत्नममाथिव्या रत्नकाण्डं भिवा वनकाण्डे प्रतिष्ठित इत्यर्थः। स खलु पूर्वोक्तप्रमाणः परयो जम्बूद्वीपवेदिकाया उपरि सप्रशिख:-प्रकृष्टशिखायुक्तः सिद्धाथेकै सर्षपैर्भूतो भवेत् ततः खलु तै सिद्धार्थ द्वीपसमुद्राणामुद्धारो गृह्यते। कियतां द्वीपसमुद्राणामुद्धारो गृह्यते ? इत्याह-एका सर्वपो द्वीपे एका सर्पपा समुद्रे, इत्येवं मक्षिप्यमाणेन प्रक्षिप्यमाणेन एकैकेन सर्पपेण यावन्तो द्वीपसमुद्रास्तैः सिदार्थ. कैरास्पृष्टाः व्याप्ताः । अयमभिमाय:- ते सपाः असत्कल्पनया देवादिना समु. क्षिण्य एको द्वीपे एक समुद्रे इत्येवं सर्वेऽपि सिद्धार्थकाः पक्षिप्यन्ते । इत्थं यही भाव इस (परिही तिलक्खसोहस) इत्यादि गाथा द्वारा प्रकट किया गया है । इस प्रकार इस पल्प का प्रमाण जंबूद्वीप के प्रमाण जैसा हो जाता है । यह पल्य नीचे इतना गहरा चला गया है कि रत्नप्रभा प्रथिवी का जो रत्नकाण्ड है, उसे फाड कर वनकाण्ड तक जा पहुंचा है।(से णं पल्ले सिद्धस्थयाणं भरिए) अब इस पल्प को सिद्धार्थोंसर्षपों से भरा हुमा हो। (तमो गंतेहिं सिद्धस्थएहिं दीवसमुदाणं उद्धारो घेपइ) इन सर्षयों से द्वीपसमुद्रों का उद्धार गृहीत होता है। (एगो दीवे, एगो समुद्दे एवं पश्खिप्पमाणेण २ जावईया दीवसमुहां तेहि सिद्धस्थेहि अप्फुगा एएणं एवइए खेत्ते पल्ले)कितने द्वीप समुद्रों का उद्धार ग्रहण किया जाता है-इसके लिये सूत्रकार कहते हैं कि-एक प्रमाण साय छे. तय ४२ मे १ मा (परिही विलक्खसोलस) વગેરે ગાથા વડે પ્રકટ કરવામાં આવેલ છે. આ પ્રમાણે ૫લ્યનું પ્રમાણ જ બહપના પ્રમાણ જેવું હોય છે. આ પલ્પ નીચે આટલું બધું ઊડ જતા રહ્યા છે કે રત્નપ્રભા પૃથ્વીને જે રત્નકાંડ છે, તેને ફાડીને વજીકાંડ સુધી જતું रहा. (से गं पहले सिद्धत्थयाणं भरिए) ३ मा ५६य सिद्धा-सप पाया परित डाय (तओ गंतेहिं सिद्धत्थरहि दीवसमुदाणं उद्धारो घेप्पइ) मा स५पाथी दीपसमुद्रीना Gal२ गडीत थाय छे. (एगो दीये, एगो समुद्दे एवं पक्खिप्पमाणेणं २ जावइया दीवममुद्दा केहिं सिद्धत्थेहि अप्फुण्णा एस. एवइए खेत्ते पल्ले) anी५ समुद्राना द्वार २ ४ ४२पामा मावळे. એના માટે સૂત્રકાર કહે છે કે એક સર્ષપદ્વીપમાં નાખે, એક સર્ષ