________________
अनुयोगद्वारसूत्रे गुणप्रभागम् चरन्ति अनिन्दितं कर्मानेनेति चरित्रम् , चरित्रमेव चारित्रम् , तदेव गुणः, स एव प्रमाणम्-चारित्रगुणममाणम्- सावधयोगविरतिरूपमित्यर्थः । तच्चसामयि चारित्रगुगपमाणच्छेदोपस्थापनचारित्रगुणप्रमाणपरिहारविशुद्धिकचारित्रगुणप्रमाणमूक्षसंपरायचारित्रगुणप्रमाणयथाख्यातचारित्रगुणममाणेति पञ्चविधम् । पञ्चविधमप्येतदविशेषतः सामान्यमेव. छेदादिविशन्तु विशिष्यमाणमिदं पञ्चधा भियते। तबाचं सामायिकचारित्रगुणप्रमाणम् । विशेषाभावादिद घमाण का क्या स्वरूप है। . उत्तर--(चरित्तगुणप्पमाणे पंचविहे पण्णस) चारित्रगुणप्रमाण पांच प्रकार का कहो गया है। (न जहा) जैसे-(मामाइयचरितगुणप्पमाणे छेओवडावणचरितगुणप्पमाणे परिहारविसुद्धि य चरित्सगुणप्पमाणे सुहमसंपरायचरित्तगुणयमाणे अहवायचरित्सागुणपमाणे) सामायिक चारित्रगुणप्रमाण, छेदोपस्थानचारित्रगुणप्रमाण, परिहारविशुद्धिकचारित्रगुणप्रमाण सूक्ष्मपरायचारित्रगुणप्रमाण, यथाख्यातचारित्र. गुणप्रमाण । जिसको धारण करके मनुष्य अनिन्दित कर्म आचरित करता है, उसका नाम चारित्र है। यह चारित्र आत्मा का एक गुण है। इसलिये चारित्रगुणणरूप जो प्रमाण है, वही चारित्रगुणप्रमाण है । यह चारित्रगुगप्रमाण सर्व लावधयोग विरतिरूप पडना है । यद्यपि सामान्यरूप से चारित्र सर्वसाबद्यविरतिरूप है, फिर भी सामायिकादि विशेषणों से विशेषित होगा हुआ, यह चारित्र पाँच प्रकार का हो जाना २१३५ पु ?
उत्तर-(चरित्तगुणप्पमाणे पंचविहे पण्णत्ते) यात्रि गुमा प्रमाणुना पांय रे। छ. (तजहा) २ (सामाइयचरित्तगुणपरमाणे, छेओवठ्ठावणचरित्त गुणप्पमाणे परिवार विसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अंहक्खायचरित्तगुणप्पमाणे) सामायि: यस्त्रिशु प्रमाण हायस्थापन यात्रि ગુણ પ્રમાણ, પરિહારવિશુદ્ધિક ચારિત્ર ગુણ પ્રમાણુ, સૂક્ષમ સાંપરા ચારિત્રગુણપ્રમાણુ યથાખ્યાતચરિત્રગુણપ્રમાણુ જેને ધારણ કરીને મનુષ્ય અનિદિત કર્મોનું આચરણ કરે છે, તેનું નામ ચારિત્ર છે. આ ચાસ્ત્રિ આત્માને જ એક - ગુણ છે. એટલા માટે ચારિત્ર ગુણ રૂપ જે પ્રમાણ છે, તે જ ચારિત્ર ગુણ પ્રમાણે છે. આ ચારિત્ર ગુણ પ્રમાણુ સર્વસાવદ્યોગવિરતિરૂપ છે જે કે સામાન્ય રૂપથી ચારિત્ર સવસાવદ્યવિરતિરૂપ છે. છતાંએ સામાયિકાદિ વિશેષણોથી વિશેષિત ચેસ આ ચારિત્ર પાંચ પ્રકારનું થઈ જાય છે. આમાં જે સામાયિક