________________
अनुयोगद्वारसूत्रे भवति, उत्कर्षण पूर्वकोटी त्रिभागम् । अयं भावः-जीवा अनुभूयमानस्यायुषो जघन्यतोऽन्त महः शेषे एव आयुर्वन्धं कुर्वन्ति, उत्कृष्टतस्तु पूर्वकोटित्रिभाग एवं शेषे आयुर्वन्ध कुर्वन्ति, न तु ततः परतः, अतो बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्त मात्रं स्थितिः, उत्कृष्टतस्तु पूर्वकोटोत्रिभागमिति । अभिमुखनामगोत्रस्य जीवस्य जघन्यकाळमाश्रित्य समयमात्रस्थितिः उत्कृष्टसमयमाश्रित्य तु अन्तर्मुहूर्तम् ।
उत्तर-(जहण्णेणं अंतोमुत्त, उक्कोसेणं पुन्चकोडी तिभाग) बद्धायुष्क जीव बद्धायुष्क शंख इस नामवाला जघन्य से अन्तर्मुहूर्त तक और उस्कृष्ट से एक कोटिपूर्व के त्रिभाग तक रहता है। तात्पर्य यह है कि-'मुज्यमान आयु जघन्य से अन्तर्मुहूर्त जय बाकी रह जाती है, तब जीव आयु का बन्ध करते हैं, और भुज्यमान आयु उत्कृष्ट से जप एक पूर्वकोटि के त्रिभाग मात्र पाकी रहती है तब जीव आयु का बन्ध करते हैं। (अभिमुह नामगोए णं भंते ! अभिमुहनामगोएति कालो केवच्चिरं होइ?) अभिमुखनाम गोत्र शंख हे भदन्त ! अभिमुखनाम गोत्र इस नोमवाला कालकी अपेक्षा कितने समय तक रहता है ?
. उत्सर-(जहणणं एक्कं समयं उक्कोसेणं अंतोमुहत्त) अभिमुखनामगोत्र शंख अभिमुख नाम गोत्र इस नामवाला जघन्य से. तो एक समय तक और उत्कृष्ट से एक अन्तर्मुहूतं तक रहता है । इसका त्तिकालओ केवच्चिरं होइ ?) B महन्त ! २ मद्धायु.४ १ सय छ, al બદ્ધયુષ્ક છે.( આ નામવાળે કયાં સુધી રહે છે?
उत्तर-(जहण्णेण अंतोमुहुत्तं, उक्केसेणं पुधकोडीतिभागं) द्धायु. १ - બદ્ધાયુક શંખ આ નામવાળો જઘન્યથી અન્તર્મુહૂત સુધી અને ઉત્કૃષ્ટથી
એક કેટિ પૂર્વના વિભાગ સુધી રહે છે. તાત્પર્ય આ પ્રમાણે છે કે ભુજ્યમાન આયુષ્ય જઘન્યથી અન્તર્મુહૂર્ત જેટલું શેષ રહી જાય છે, ત્યારે જીવ આયુને બંધ કરે છે. અને ભૂજ્યમાન આયુષ્ય ઉત્કૃષ્ટથી જ્યારે એક પૂર્વ
रिना विभाग २९ माही २३ त्यारे ८१ आयुने। म २. छ. अमि:: मुहनामगोए णं भंते ! अमिमुहनामगोपति कालओ केवचिरं होइ ?) अलि भुम 1 નામ ગોત્ર શેખ હે ભદંત! અભિમુખ નામ ગોત્ર આ નામવાળા કાળની - અપેક્ષાએ કેટલા સમય સુધી રહે છે?
उत्तर-(जहणेणं एक्कं समयं उक्कोसेणं अंतोमुहूत्त) भनिभुम नाम ગોત્ર શંખ અભિમુખ નામ ગોત્ર આ નામવાળો જઘન્યથી તે એક સમય સુધી અને ઉત્કૃષ્ટથી એક અખ્તમુહૂત સુધી રહે છે. આનું તાત્પર્ય