________________
अनुयोगचन्द्रिका टीका सूत्र २३१ औपम्यसंख्यानिरूपणम् . ६३९' यथा-सन्ति विद्यमानानि नैरयिकतिर्यग्योनिकमनुष्यदेवानाम् आयूंषि असद्भिः पल्योपमसागरोपमैरूपमीयन्ते । पल्योपमसागरोपमादीनामसद्वस्तुत्वं योजनप्रमाणपल्यवालाग्रादिपरिकल्पनामात्रेण प्ररूपितत्वाद् बोध्यम् । महानारकादीना मायुमहत्त्वसाधकत्वादेषां पत्योपमसागरोपमादीनामुपमानत्वं बोध्यम् । .ति द्वितीयो भजः। अथ तृतीयभङ्गमाह-असद्धस्तु सता वस्तुना उपमीयते । तदाह-'परिजूरियपेरंत' इत्यादि । वसन्तसमये परिजीर्णपर्यन्तं परिजीर्ण-परितः
समन्तात् जीर्णतां गतः पर्यन्तापर्यन्तमागो यस्य तत्तथा-सकलावयवत्वेन जीर्णतां मातम्, अत एव-चलद्वृत्तम्-न्ताद् विच्युति प्राप्नुवन , अत एव पतत्वृक्षारध: पतन निःक्षारम्परिणतत्वात्क्षीररहितं व्यसनपाप्तं वृक्षवियोगादिरूपः दुखं प्राप्त पत्रं कर्तृ' कालमाप्तम्-वसन्तकालसमुत्पन्नं नवं पत्र पति गायो. प्रकार है वह इस प्रकार से है-(जहा) जैसे (संत्ताई नेरयतिरिक्ख. जोणियमणुस्स देवाणं आउयाई असंतएहि पलिओवमसागरोवमेहि उचमिज्जति) नारक, तियश्च, मनुष्य, और देव इनकी आयु पल्योपम प्रमाण एवं सागरोपम प्रमाण है। इस कथन में नैरयिक आदि जीवों की आयु सद्रूप है और पल्योपम सागरोपम ये असदूप हैं। क्योंकि ये योजन प्रमाणपल्य में स्थापित किये गये वालाग्रादि की परिकल्पना मात्र से परिकल्पित हुए हैं। यहां नारकादिकों की आयुउपमेय और पल्योपम सागरोपम आदि उपमान है, क्योंकि इनके द्वारा उसका महत्त्व साधित होता है । इस प्रकार यह द्वितीय प्रकार है-तृतीय प्रकार इस प्रकार से हैं-(जहा) जैसा (तं जहा परिजूरियपेरंतं चलंतविट पतनिच्छीरं, पत्तं च वसणपत्त कालप्पत्तं भणइ गाह) असतयं संत
जहा) २म है (संतई नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई असंतएहि पलिओवमसागरोवमेहिं उवमिजंलि) ना२४, तिय"य, मनुष्य અને દેવ એમનું આયુષ પલ્યોપમ પ્રમાણ અને સાગરેપમ પ્રમાણે છે આ કથનમાં નરયિક વગેરે જીવનું આયુ સદ્વપ છે અને પાયમ સાગરોપમ એ અસરૂપ છે. કેમ કે એઓ જન પ્રમાણ પત્યમાં સ્થાપિત કરવામાં આવેલ બાલગ્રાદિની પરિકલ્પના માત્રથી પરિલિપત થયેલાં છે. અહીં નારકાદિનું આયુષ ઉપમેય અને પપમ સાગરોપમ વગેરે ઉપમાન છે કેમ કે એમના વડે તેમનું મહત્વ સાધિત થાય છે. આ પ્રમાણે આ દ્વિતીય
१२ छ. तृतीय प्र.२ मा प्रभाव . (महा) रेम (तं जहा परिजूरिय पेरंतं चलंतबिटं पड़तनिच्छीरं, पत्रं च वसणपतं कालप्पत्तं भणइ गाह)