________________
अनुयोगन्द्रिका टीका सूत्र २२८ वसतिदृष्टान्तेन नयप्रमाणम् .. ५८७ तीति व्या दिश्यते, न तु संसारकादयत्र गृहादौ तिष्ठनपि । अयं भाव:संस्तारकादन्यत्र निशामाथों न संगच्छते, चजनादि क्रियावचात् मागादिमत्त. वत् । एवं चैतन्मतेन संस्तारके वो गृहादौ वसतीति व्यपदेशो न भवति, अतिप्रसङ्गात् । ततश्च कासौ वसतीति निवासजिज्ञासायां 'संस्तारके वसतीति' एवं मेवैतन्मतमाश्रित्योच्यते, न तु गृहादो वसतीत्यादि । संस्तारकश्च मिनभिन्नगतो. ऽनेकोऽप्यत्रकत्वेन विवक्षितः, संग्रहस्य सामान्यग्राहकत्वादिति भावः । ऋजु. मुत्रस्य-ऋजुमूत्रमतानुसारेण येषु आकाशपदेशेषु स जनोऽवगाढा अवगाहनायुक्तो भवति तेष्वाकाशपदेशेष्वेव स वसति । स च वासो वर्तमानकाल एवं भवति, नस्वतीवानागतकालयोः, विनष्टानुत्पन्नत्वेन तयोरेतन्मतेऽसत्वादिति । तथा त्रयाणां शब्दनशना-शब्दसममिरुदैर्वभूतानां मते सर्वोऽपि जनः आत्मभावे-स्वस्वरूपे वसति अन्यस्यान्यत्र वृत्तेरसंबन्धात् । अन्यो यद्यन्यत्रापि वचत के अर्थ में नहीं हो सकता है क्योंकि वसति शब्द का अर्थ निवास है है और यह निवासरूप अर्थ संस्तारक पर आरूढ होने पर ही घटित होता है-गृहादिक में ठहरने पर नहीं । ऋजुसूत्र नय की मान्यतानुसार संस्तारक पर आरूढ होने पर वसति शब्द का अर्थ घटित नहीं होता है। क्योंकि यह नय वर्तमान समय को ग्रहण करता है-इसलिये वर्त मान क्षण में जिन आकाश प्रदेशों में वह रह रहा है वही वसति शब्द का अर्थ है ऐसा जानना चाहिये । शब्दसमभिरूढ और एवंभूत. इन तीन नयों की मान्यतानुसार आकाशप्रदेशों में रहना यह वसति शब्द का अर्थ नहीं हो सकता है क्योंकि आकाशप्रदेश परद्रव्य है। परद्रव्य में कोई भी द्रव्य नहीं रह सकता है । इमलिये प्रत्येक द्रव्य વગેરેમાં રહેવાના અર્થમાં થઈ શકે તેમ નથી કેમકે વસતિ શબ્દનો અર્થ : નિવાસ છે અને આ નિવાસરૂપ અર્થ સંસ્મારક પર આરૂઢ થયા પછી જ ઘટિત થઈ શકે છે. ગુહાદિકમાં રહેવાથી નહિ. જુનયની માન્યતા મુજબ 'સરતારક ઉપર આરૂઢ થવાથી વસતિ શબ્દનો અર્થ ઘટિત થતો નથી. કેમકે આ નય વર્તમાન સમયને જ ગ્રહણ કરે છે. એટલા માટે વર્તમાન ક્ષણમાં જે આકાશપ્રદેશમાં તે નિવાસ કરી રહેલ છે, તેજ વસતિ શબ્દનો અ છે. આમ જાણવું જોઈએ. શબ્દસમભિરૂઢ અને અનંત આ ત્રણે ત્રણ નોની માન્યતા મુજબ આકાશ પ્રદેશોમાં રહેલું આ વસતિ શબ્દનો અર્થ થાય નહિ કેમકે આકાશપ્રદેશ ઉપર દ્રવ્યો છે. પરદ્રવ્યમાં કોઈ પણ દ્રવ્ય સંભવી