________________
मैनुयोगद्वारसूत्र तहि स कि तत्र सर्वात्मना वर्तेत ? उत देशात्मना १, यदि सर्वात्मना वर्तेत तदाऽऽधारभिन्नस्वकीयरूपेण स न प्रतिभासेत । यथा-आधारे आस्तृतः संस्तार• कादिराधारस्वरूपमिनस्वस्वरूपेण न प्रतिभासते किन्तु आधारस्वरूपेणैव भासते। एवं देवदत्तादिरपि सर्वात्मना तयाधीयानस्वद्भिन्नस्वस्वरूपेण नोपलभ्येत । अथं यदि द्वितीयः पक्षः स्वक्रियेत तर्हि अन्योऽन्यत्र देशात्मना तिष्ठेत् । तत्र देशे. ऽपि स कि सर्वात्मना तिष्ठेत् उत देशात्मना १, सर्वात्मना यदि तिष्ठेत्तदा तस्य स्वस्वरूपहानिर्देशस्वरूपतापतिश्च संजायेत । यदि देशात्मना तिष्ठेत् तदा पुनः स एव प्रश्न आपधेत-किं स सर्वात्मना तिष्ठेत् , किं वा देशात्मना ? सर्वात्मपक्षे पूर्णोक्त एत्र दोषः । देशात्मपक्षे पुनस्तदेव विकलाद्वयम् । इत्थं विरामाभावादनवस्था प्रसज्ज्येत, अतः सर्वोऽपि स्वस्वभाव एव निवसति नान्यत्रेति मन्तव्यमिति । प्रकृतमुपसंहरन्नाह-तदेतद् वसतिदृष्टान्तेनेति ॥९० २२८॥
अथ प्रदेशदृष्टान्तेन नयममाणं निरूपयति
मूलम्-से किं तं पएसदिटुंतेण? पएसदिटुंतेणं--णेगमो भणइ-छण्हं पएसो, तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो देसपएसो। एवं वयंतं गमं संगहो भणइ-जं भणसि-छण्हं पएसो तं न भवइ, कम्हा? जम्हा जो देसपएसो सो तस्तेव दव्वस्त जहा को दितो? दासेण मे खरो कीओ दासोऽवि मे खरोऽवि मे, तं मा भणाहि'छण्हं पएसो', भणाहि-पंधण्हं पएसो, तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो। एवं वयंतं. संगहं ववहारो भणइ-जं भणसि--पंचण्हं पएसो, तं न भवइ, अपने २ आत्मस्वरूप में निवास करता है, यह वसति शब्द का अर्थ इन तीन नयों की मान्यतानुसार है । इस प्रकार से वसति दृष्टान्त को लेकर सूत्रकारने नयस्वरूप का प्रतिपादन किया है।सू०२२८॥
શકે જ નહિ. એથી દરેકે દરેક દ્રવ્ય પોતાના આત્મસ્વરૂપથી નિવાસ કરે છે, આ વસતિ શબ્દનો અર્થ આ ત્રણ નાની માન્યતાનુસાર છે. આ પ્રમાણે વસતિદતને લઈને સૂત્રકારે નયસ્વરૂપનું પ્રતિપાદન કર્યું છે. સૂ. ૨૨૮