________________
अनुयोगचन्द्रिका टीका सूत्रं २२९ प्रदेशदृष्टान्तेन नयेप्रमाणम् ५९७ यथा पश्चाना गोष्ठिकपुरुषाणां हिरण्यसुवर्णादिकं सामान्यं भवति, यवं पश्चानां धर्मास्तिकायादिन्याणां कश्चित् सामान्यपदेशः स्यात् तदा शक्यते वक्तुं पश्चान पदेश इति, न चैवमस्ति, प्रतिद्रव्यं प्रदेशभेदात , तस्मात्वया न शक्यते वक्तुं पश्चानां प्रदेश इति, तस्माद् मा भण पश्चानां प्रदेश इति, अपि तु भण-पश्च. विधः प्रदेश इति, तद्यथा-धर्मपदेशः, अधर्मप्रदेशः, आकाशपदेशो, जीवप्रदेशा, स्कन्धपदेश इति । एवं वदन्त व्यवहारम् ऋजुभूत्रनयो भणति-यत्वं मणसि पञ्चविधः प्रदेश इति, तद् न युज्यते । कुतो न युज्यते ? इत्याह -यदि त्वत्संगतः पञ्चविषः प्रदेशः स्यातदा धर्मास्तिकायादीनामेकैकस्य प्रदेशः पञ्चविधः स्यात् । तात्पर्य यह है कि जैसे पांच गोष्ठिक पुरुषों का हिरण्य सुवर्णादिक सामान्य होता है उसी प्रकार से यदि इन धर्मास्तिकायादिक द्रव्यों का काई सामान्य प्रदेश हो तो ऐसा कह सकते हैं कि 'पंचानां प्रदेशः। परन्तु ऐसा तो है नहीं । क्योंकि प्रत्येक द्रव्य के प्रदेश भिन्न २ है। इसलिये सामान्य प्रदेश के अभाव में 'पंचानां प्रदेशः ऐसा कहना युक्त नहीं है । (तं मा भणिहि पंचण्हं पएसो भणाहि पंचविहो पएसो) अतः ऐसा मत कहो किंतु ऐसा कहो कि-'पंचविधः प्रदेशः पंचप्रदेशः।' (तं जहा धम्मपएसो, अधम्मपएसो, आगासपएसा जीवपएसो खंध पएसो) वे पांच प्रकार के प्रदेश ये हैं-धर्मप्रदेश, अधर्मप्रदेश, आकाश प्रदेश, जीव प्रदेश, स्कंध प्रदेश । (एवं वयंत ववहारं उज्जुसुभो भणइ, ज भणसि पंचविहो पएसेा, तं न भवइ, कम्हा जइ ते पंचविहो पएसो एवं ते एक्केको पपसे। पंचविहो एवं ते पणवीसइविहो આ યુતિ સંગત નથી. આનું તાત્પર્ય આ પ્રમાણે છે કે જેમાં પાંચ ગેષ્ઠિક પુરુષનું હરણય સુવણદિક સામાન્ય હોય છે, તેમ જ જે આ ધર્માસ્તિકાયાદિકને કોઈ सामान्य प्रदेश य तो मामी 143 "पंचानां प्रदेशः" ५२'तु भाभ।
હ કેમકે દરેકે દરેક દ્રવ્યના પ્રદેશ ભિન્નભિન્ન છે. એટલા માટે સામાન્ય घटेशन अभावमा 'पंचानां प्रदेशः" माम युयोग्य ४ाय नलि. (तं मा भणिहि पंवह पएसो भणाहि पंचविहो पएसो) मेथी माम महिपतु माम 8 "पंचविधः प्रदेशः पंचप्रोशः” (तं जहा धम्मपएसो, अधम्मपएसो, आगासपएसो जीवपएसो खंधपएसो) ते पाय माना अहे। माप्रमाणे છે. ધર્મપ્રદેશ, અધમપ્રદેશ, આકાશપ્રદેશ, જીવપ્રદેશ, સ્કંધપ્રદેશ. (एवं वयंत ववहारं उन्जुसुओ भणइ, जं भणसि पंचविहो पएसो, तं न भवई, कम्हा-जइ ते पंचविहो पएसो एवं ते एकेकको पएसो पंचविहो एवं ते पणवी.