________________
१९८
अनुयोगद्वार
दानां षड्गव्यूतानि । गर्मजोरः परिसर्पाणां योजन सहस्रम् । गर्भजभुजपरिसर्पाणांगव्यू तपृथक् त्रम् | गर्भजपक्षिणां धनुःपृथक्त्वमिति । इत्थं पञ्चेन्द्रियतिर्यक्पदेऽत्रगाहनामुक्त्वा सम्पति मनुष्यपदेऽवगाहनामाह - ' मणुस्साणं' इत्यादि । अत्र पश्चावगाहनास्थानानि । तत्रधिकपदे देवकुर्वादिमनुष्याणामुत्कृष्टावगाहना त्रीणि गव्यूतानि । वातपित्त शुक्रशोणितादिषु संपूच्छिम मनुष्याणामुत्कृष्टाऽपि शरीरावगाहना
गुला संख्येयभाग एव । ते हि एतावत्यामेवावगाहनायां वर्तमाना म्रियन्ते । अपर्याप्तकानां गर्भव्युत्क्रान्तिक्रमनुष्याणां शरीरावगाहनाऽपि उत्कृष्टतोऽङ्गुलासंख्येयभाग एव । पर्याप्तकानां तु तेषामुत्कृष्टाः शरीरावगाहना त्रीणि गव्यू॑तानि । इत्यं पञ्चसु स्थानेषु मनुष्याणामुत्कृष्टाऽवगाहना बोध्या । जघन्याऽवगाहना तु मूलात् स्वयमनुसंधेया ॥ इति । मू० १९८ ॥
पृथक्त्व और ६ गव्यून है । चतुष्पदों की ६ गन्यूनप्रमाण जो अवगाहना - कही गई है वह देवकुरु आदि उत्तम भोग भूमिगत गर्भज हाथियों की अपेक्षा से जाननी चाहिये । संमूच्छेन जन्म वाले और गर्भजन्म वाले पर्यात उरः परिसर्पों की उत्कृष्ट अवगाहना क्रमशः योजनपृथक्त्वं, 'योजन सहस्र की है । यहां एक हजार योजन की अवगाहना बहिद्विप'वर्ति गर्भज सर्पों की अपेक्षा कही गई जाननी चाहिये। संमूच्र्छन जन्म वाले और गर्भजन्मवाले पर्याप्त भुजपरिसर्पों की उत्कृष्ट अवगाहना क्रमशः धनुष पृथक्त्व और गव्यूत पृथक्त्व है । खेचर तिर्यश्वों में जघन्य अवगाहना सर्वत्र अंगुल के असंख्यातवें भागप्रमाण है । संमूर्च्छन पर्याप्त खेचरों की उत्कृष्ट अवगाहना धनुष पृथक्त्व की है और गर्भ
ચતુષ્પદાની ૯ ગભૂત પ્રમાણુ જે અવગાહના કહેવામાં આવી છે, તે વકુરૂ • વગેરે ઉત્તમ ભાગ ભૂમિગત ગર્ભ જ હાથીઓની અપેક્ષાએ જાણવી જોઈએ. સમૂર્ચ્છન જન્મવાળા અને ગજન્મવાળા પર્યાપ્ત ઉર:પરિસર્પીની ઉત્કૃષ્ટ અવગાહના ક્રમશઃ યાજન પૃથક્ત્વ અને વૈજન સહસ્ર જેટલી છે. અહી એક હજાર ચેાજનની અવગાહના, અહિંદ્વી પવતિ ગર્ભજ સર્પોની અપેક્ષાએ કહેવામાં આવી છે, તેમ સમજવુ જોઇએ સમૂર્ચ્છન જન્મવાળા અને ગભજન્મવાળા પર્યાપ્ત ભુજ પરિસર્પની ઉત્કૃષ્ટ અવગાહના ક્રમશઃ ધનુષ પૃથકત્વ અને ગદ્યૂત પૃથક્ત્વ છે. ખેચર તિય ચામાં જઘન્ય અવગાહના સત્ર અંશુसना असण्यातभा ભાગ પ્રમાણુ છે. સમૂચ્છન પર્યાપ્ત ખેચાની ઉત્કૃષ્ટ અવગાહના ધનુષ પ્રથની છે અને ગજન્મવાળા પર્યાપ્ત ખેચરાની ઉત્કૃષ્ટ