________________
अनुयोगचन्द्रिका टीका सूत्र २०० प्रमाणागुलनिरूपणम् गुलम् धनाङ्गुलम् । असंख्येया योजनकोटीकोटयः श्रेणिः, श्रेणिः श्रेण्या गणिता मतरम् , प्रतरं श्रेण्या गुणितं लोकः संख्येयेन लोको गुणितः संख्येया लोका, असंख्येयेन लोको गुणितोऽसंख्येया लोकाः, अनन्तेन लोको गुणितोऽनन्ता लोकाः । एतेषां खलु श्रेण्यङ्गुलपतरागुलघनाङ्गुलानां कतमत् कतमेभ्यः अल्प वा बहुकं वा तुल्यं वा विशेषाधिकं वा ? सर्वस्तोकं मुच्चङ्गुलम् , प्रतराजु लमसंख्पेयगुणम् , घनाङ्गुलमसंख्येयगुणम् । तदेतद् प्रमाणाङ्गुलम् । तदेतत् विभागनिष्पन्नम् । तदेतत् क्षेत्रममाणम् ॥ सू० २०० ॥
टोका-'से कि तं' इत्यादि- ..
अथ किं तत् प्रमाणाङ्गुलम् ? इति शिष्य प्रश्नः । उत्तरयति-प्रमाणागुलमेवं विज्ञेयम् । यथा हि-एकैकस्य चातुरन्तचक्रवर्तिनः-चत्वारोऽन्ताश्चतुरन्ताः समुद्रत्रयहि पवत्पर्यन्ता भूभागास्तान् चक्रेण वर्तयति अधिकरोति यः सः, तस्य
अव्य सूत्रकार प्रमाणाङ्गुल का कथन करते हैं'से किं तं पमाणंगुले ?' इत्यादि । सूत्र २००॥ शब्दार्थ-(से किं तं पमाणंगुले) हे भदंत! वह प्रमाणांगुल क्या है?
उत्तर-(पमाणंगुले) वह प्रमाणांगुल इस प्रकार से है-(एगमेगस्स) रणो चाउरंतचकस्सि असोवषिणए कामणीरयणे छ तले. दुवालसंस्सिए, अकण्णिए, अहिगरण संठाणसंठिए पण्णत्ते) एक २ चातुरन्त चक्रवर्तीराजा का अष्ठसुवर्णसमाण एक काक्षिणी रत्न होता है। दक्षिण, पूर्व और पश्चिम इन तीन दिशाओं में फैले हुए लवणसमुद्र तक की और हिमपत्पर्वत पर्यंत तक की भूमि को-अर्थात परिपूर्ण षट्खंडमण्डित भरतक्षेत्र को-जो अपनेचक्र से विजित कर अधिकृत करते हैं। ऐसे राजा चातुरन्त चक्रवर्ती कहलाते हैं। भरत. क्षेत्र के ५ म्लेच्छखंड और १ आयेखंड इस प्रकार ६ खंड हैं।
હવે સૂત્રકાર પ્રમાણાંગુલનું કથન કરે છે. "वे किं तं पमाणंगुले?" त्याहिशहाथ-(से कि तं पमाणंगुले) Dial प्रमाणiye शु छ ?
उत्तर-(पमाणगुले) ते प्रभाyि मा प्रमाणे छ-(एगमेगस्स रण्णो चाउरंतवकवट्टिस्स अटुसोवण्णिए कागणोरयणे छ तले दुवालसंस्सिए, अदकणिए, अहिगरणसंठाणसंठिए पण्णत्ते) मे से यातुरन्त यती सानु અષ્ટ સુવર્ણ પ્રમાણ એક કાકિણીરત્ન હોય છે. દક્ષિણ પૂર્વ અને પશ્ચિમ આ ત્રણે ઇશાઓમાં વ્યાપ્ત લવણસમુદ્ર સુધીની અને હિમવ૫ર્વત પર્યંત બને એટલે કે પરિપૂર્ણ ખંડમંડિત ભરતક્ષેત્રને-જે પિતાના ચક્રથી વિજિત કરી અધિકૃત કરે છે, એવા રાજાઓ “ચાતુરન્ત ચક્રવતી કહેવાય