________________
अनुयोगचन्द्रिका टीका सूत्र २१५ धीन्द्रियादीनामौदारिकादिशरीरनि० ५४९ मुक्तानि वैक्रियाहारकशरीराणि औधिकोदारिकशरीरवद् बोध्यानि । तथा-द्वीन्द्रि याणां तैजसकामकशरीराणि एतेषामौदारिकशरीरवद् बोध्यानि । यथा द्वीन्द्रियाणां शरीरबक्तव्यता तथा त्रीन्द्रियचतुरिन्द्रियाणामपि बोध्या । तथा-पञ्चेन्द्रिः यतिर्यग्योनिकानामप्यौदारिकशरीराणि द्वीन्द्रियौदारिकशरीरवद्. बोध्यानि । एतेषु षांचिद् बैंक्रियशरीरसद्भावातान्निरूपयितुमाह-पंचिंदियतिरिक्ख इत्यादि-पञ्चेन्द्रियतिर्यग्योनिकानां भदन्त ! कियन्ति वैक्रियशरीराणि प्रसानि उत्तरयति-हे गौतम । वैक्रियशरीराणि बद्धमुक्ततिभेदद्वयविशिष्टानि । तत्र यानि बद्धशरीराणि तानि असंख्येयसंख्यकानि । तानि च असंख्येयानि उत्सविण्यक सर्पिणीभिः कालतोऽपहियन्ते । अयं भावः प्रतरासंख्येयभागवयंसंख्येयश्रेणिप्रदेशराशिगताः पञ्चन्द्रियतियंग्योनिकाः प्रतिसमयमेकैकशोऽपहरणे. नासंख्येयोत्सपिण्यवसर्पिणीकालेनापहियन्ते, अतः कालतोऽसंख्येयोत्सपिण्यवस:पिणीराशिसमयसमसंख्यकानि बद्धवैक्रियशरीराणि वोध्यानि । तथा-क्षेत्रतः पत्तरासंख्येयभागवय॑संख्येयश्रेणिपदेशराशिसमसंख्यकानि । इहः तासां श्रेणीनां विष्कामसूचिगुह्यते। विष्कम्भभूचिस्तु अंगुलपथमवर्गमूलस्यासंख्येयभागेयोध्या। पद्ध वैक्रिय और आहारक शरीर नहीं होते हैं। मुक्त वैक्रिय आहारक शरीर होते हैं। सो इनकी संख्या सामान्य मुक्त औदारिक शरीरों के जैसा अनन्त जानना चाहिये। बद्ध और मुक्त तेजस और कार्मण शरीरों का प्रमाण इनके बद्ध मुक्त औदारिक शरीरों के समान क्रमशः असंख्यात और अनन्त कहा गया है। पंचेन्द्रिय तिर्यश्च जीवों के बद्ध मुक्त औदारिक शरीरों को प्रमाण क्रमशः असंख्यात और अनंत है। पंचेन्द्रिय तियश्चों में वैक्रिय लब्धि की संभावना से किन्ही २ में बद्ध वैक्रिय शरीर पाये जाते हैं। इसलिये इनमें बद्धवैक्रियशरीरों का प्रमाण असंख्यात है और मुक्तवैक्रियशरीरों का प्रमाण सामान्य આ જીવન બદ્ધ વૈક્રિય અને આહારક શરીરે હતાં નથી. મુક્ત વૈક્રિય આહારક શરીરે હોય છે તે એમની સંખ્યા સામાન્ય મુક્ત ઔદારિક શરીરની જેમ અનંત જાણવી જોઈએ બદ્ધ અને મુક્ત તેજસ અને કામણ શરીરોનું પ્રમાણુ એમના બદ્ધ મુક્ત ઔદારિક શરીરની જેમ ક્રમશ: અસંખ્યાત અને અનંત કહેવામાં આવ્યું છે પચેન્દ્રિય તિર્યંચવાના બદ્ધ મુક્ત ઔદારિક શરીરનું પ્રમાણુ ક્રમશ: અસંખ્યાત અને અનંત છે. પંચેન્દ્રિય તિર્યમાં વક્રિય લબ્ધિની સંભાવનાથી કેટલાકમાં બઢવૈક્રિય શરીરે મળે છે. એટલા માટે જ આમાં બદ્ધયિશરીરનું પ્રમાણું અસંખ્યાત છે અને મુક્ત વૈકિયશરીરેનું પ્રમાણુ સામાન્ય હારિક
अ० ५७