________________
भनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधयंवदनुमाननिरूपणम् ५२५' भवन्ति, अतो अनुमात्रा तत्र निपुणेन माध्यमिति । तथा-एतेषामद्गतवणवना. दीनां विपर्यासे-वैपरीत्येऽपि त्रिविधं ग्रहणं भवति । तच तदेवातीतिकालग्रहणादिकं बोध्यम् । तत्रातीतकालग्रहणमेवं बोध्यम्-कश्विज्जनः कुतोऽपि देशाद देशान्तरं समायातः । तेन तत्र निस्तृगानि वनानि, अनिष्पन्नसस्यां वा मेदिनी, शुष्काणि च कुण्डसरोनदीदीपिकातडागादीनि दृष्ट्वा साध्यते अनुमीयते, यथाकुष्टिरासीदिति । अनुमानप्रयोगश्वेत्थम् अयं देशः कुवृष्टिमान् , दुर्मिक्ष इत्यर्थः, निस्तृगवनादिदर्शनात् . वद्देशवदिति । वर्तमानकाळग्रहणमेवं विज्ञेयम्-कोऽपि जनः कस्मिंश्चिद् देशे समागतः । तत्र गोचराग्रगतं साधु भिक्षामलभमानं दृष्ट्या दिनानां अन्यतमस्य वा दर्शनात् तद्देशवत्' इस प्रकार यह अनागतकाल ग्रहण है । (एएसिं चेव विवज्जासे तिविहं गहणं भवइ, तं जहाअतीयकालग्गहणं पडुप्पण्णकालग्गहणं अणागयकालग्गहणं) इन उद्दत तृणवनादि कों की विपरीतता में भी तीन प्रकार का ग्रहण होता हैवह इस प्रकार से है-जैसे कोई मनुष्य किसी देश से दूसरे किसी देश में आया-वहां उसने तृण रहित बनों को अनिष्पन धान्यवाली भूमि को एवं शुष्क, कुण्ड, सर नदी, दीर्घिका तथा तडाग आदिको को देखा-तब देखकर उसने ऐसा अनुमान किया कि 'अयं देशः दुर्भिक्षः निस्तृणवनादिदर्शनातू तद्देशवत्' निस्तृणवनादिके देखने से, पहिले देखे हुए दूसरे देश के जैसा इस देश में वृष्टि नहीं हुई है। यह अतीत ग्रहण है। वर्तमान काल ग्रहण इस प्रकार से है-कोई मनुष्य किसी देश में आया वहां उसने पहिले से भिक्षा के लिये आये हुए किसी साधुको भिक्षा के लाभ से विहीन. देखकर ऐसा अनुमान
मा प्रभारी मा मनात श्रय छे. (एएसिं चेव विवजासे तिविहं गाणं भवइ, तं जहा अतीयकालग्गहणं पडुप्पण्णकारगहणं अणागयकालग्गहणं) या ઉદૂગત તૃણવનાદિકાની વિપરીતતામાં પણ ત્રણ પ્રકારનું ગ્રહણ થાય છે. તેં આ આવે છે. જેમ કઈ માણસ કોઈ દેશમાંથી કે ઈ બીજા દેશમાં ગયો ત્યાં તેણે તણ રહિત વનેને, અનિષ્પન્ન ધાન્ય યુક્ત ભૂમિને તેમજ શુષ્ક, કુંડ સર નદી, કીર્થિક તથા તડાગ વગેરેને જોયાં, ત્યારે આ બધું જોઈને તેણે આ and अनुमान है 'अयं देशः दुर्भिक्षः निस्तृणवनादिदर्शनात् तद्देशवत्' નિરdણ વનાદિ ને જેવાથી પહેલાં જોયેલા બીજ દેશની જેમ આ દેશમાં પણ વૃષ્ટિ થઈ નથી. આ અતીત થયું છે. વર્તમાનકાળ ગ્રહણ આ પ્રમાણે છે. કેાઈ માણસ, કોઈ દેશમાં ગયા. ત્યાં તેણે ભિક્ષા માટે આવેલા કેઈ સાધુને ભિક્ષા લાભથી વંચિત જોઈને આ જાતનું અનુમાન કર્યું કે અહીં અત્યારે