________________
५२६
अनुयोगद्वारसूत्र तेन साध्यते, यया दुर्मिक्षं वर्तते इति । अनुमानप्रयोगश्वेत्थम्-अयं देशो दुर्भिक्ष साधूनां तहेतुकमक्तपानालाभदर्शनात् , तद्देशवदिति । भविष्यकालग्रंणं चैव विज्ञेयम्-सवियतो दिशा-आकाशसहिता दिग्विधागा धूमायन्ति धूमयुक्ता भवन्ति, तथा-मेदिनी-पृथिवी नीरसत्वात् अपतिबद्धा-सशुषिरा भवति, वाताश्च नैऋतिका दक्षिणात्या वान्ति, एतानि सर्वाणि कुदृष्टिं निवेदयन्ति । एतानि सधूमदिगादीनि दृष्ट्वा. तथा-आग्नेयं वा वायव्यं वा अन्यतरं वा अप्रशस्तमुत्पातं दृष्ट्वा तेन साध्यवे, यथा-कुवृष्टिरनावृष्टिभविष्यति । अनुमानप्रयोगश्वेत्थम् - अयं देशो भविष्यत्कुटष्टिका, तनिमित्तकानां सधूमदिगादीनां समुदितानामन्यतमस्य वा दर्शनात् , तद्वदिति । इत्थं विशेषदृष्टं निरूपितमिति सूचयितुमाह-तदेतद् लगाया कि यहां दुर्भिक्ष-अकाल-पड रही है। अनुमान प्रयोग इस प्रकार से करना चाहिये-'अयं देश दुर्भिक्षः साधूनां तहेतुकभक्तपान लामादर्शनात् तदेशवत् ' तथा भविष्यत् काल का ग्रहण इस प्रकार से जानना चाहिये-जिस समय आकाश सहित दिशाएँ धूम युक्त प्रतीत हो रही हो, नीरस होने से जहां पृथिवी फट गई हो-जगह २जहां छेद पड गये हो-और वायुएँ जिस दक्षिणदिशा . से आती हुई चल रही हों-इस सब वृष्टयमाव की निशानियों को, तथा अग्नि : सबन्धी या वायु संबन्धी या और कोई अप्रशस्त उत्पातो को देखकर ऐसा अनुमान लगाना कि 'इस देश में वृष्टि नहीं होगी--क्योंकि वृष्टि के अभाव के चिह्न हो रहे हैं। अनुमान प्रयोग प्रकार इस से यहां करना चाहिये 'अयं देशः भविष्यत् कुवृष्टिका तन्निमित्तकानां सधूमदिगादीनां समुदितानां अन्यतरस्य वा दर्शनात् तदेवशत्' यही दुमि . अनुमान प्रयोग ॥ प्रभाव र नये अयं देशः दक्षिः साधूनां वद्धतुकभक्तपानलाभादर्शनात् तद्देशवत्" तम विध्यार्नु આ રીતે જાણવું જોઈએ, જે સમયે આકાશ સહિત દિશાઓ સધૂમ થઈ રહી હાય, નીરસ હવે બદલ ત્યાં પૃથિવી ફાટી ગઈ હય, સ્થાન સ્થાન પર જ્યાં છિદ્રો પડી ગયા હોય. અને પવને દક્ષિણ દિશા તરફથી વહેતા હેય, આ સર્વ વૃષ્ટયભાવના ચિહ્નોને તેમજ અગ્નિ સંબંધી કે વાયુ સંબંધી કે અન્ય , કોઈ અપ્રશસ્ત ઉત્પાતેને જોઈને આ જાતનું અનુમાન કર્યું કે “આ દેશમાં વૃદ્ધિ થશે નહિ, કેમ કે વૃષ્ટિનાં અભાવનાં ચિહ્ન જોવામાં આવી રહ્યાં છે. गही मनुभान प्रयोग मा शत ४२
'अयं देशः कुवृष्टिकः तन्नि मित्तकानां अधूमदिगादीनां समुदितानां अन्यतस्स्य वा दर्शनात् तद्देशवत् " मेर