________________
. अनुयोगबार मेघाः, स्तनितम्-मेघार्जितम् , उद्घामा वायुद्धामः-तथाविधोवृष्टिविधाताजनकः प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः, च-पुनः अस्निग्धाः रक्ता-अस्निग्धरक्तवर्गा सन्ध्या, इत्येतानि सर्वाणि मुष्टेश्चितानि तानि दृष्ट्वा, तथा-वारुगम्-आपूलादिनक्षत्रपमयं वा, माहेन्द्रम्-रोहिणीज्येष्ठादिनक्षत्रप्रभवं वा, इतो. ऽन्यतरं वा उत्पातम्-उल्कापातदिग्वाहादिकं प्रशस्तं वृष्टिनिमित्तकं दृष्ट्वा तेन साध्यते अनुमीयते, यथा मुवृष्टिर्भविष्यतीति । अनुमानप्रयोगश्चेस्थम्-अयं देशो भविष्यत्सुष्टिका, दृष्टिनिमित्तकानामभ्रनिर्मलत्वादीनां समुदितानामन्यतमस्य वा: दर्शनात् , तद्वदिति। विशिष्टप्रकारका निर्मलत्वादयो वृष्टिनिमित्तका मेंहा थणियं वाउभामो, संझारत्ता पणिहाय) आकाश की निर्मलता, कृष्णवर्ण वाले पर्वत, विधुत्साहित मेघ, मेघ की गर्जना, वृष्टि को नहीं रोकनेवाली वायु की चाल, अर्थात् पुरवाइ हवा, तथा प्रस्निग्धरक्तवर्णवाली संध्या-इन सब सुवृष्टि के चिह्नों को देखकर, तथा (वारुणं वा माहिदं वा अण्णयरं वा पसस्थं उपायं पासित्ता तेणं साहिज्जा, जहा सुवुट्टीभविस्सह । से तं अणागपकालग्गहणं) आर्दीमूल इन नक्षत्रों से उत्पन्न हुए अथवा रोहिणी ज्येष्ठा आदि नक्षत्रों से उत्पन हुए उत्पत को अथवा इस उत्पात से भी भिन्न और दूसरे उत्पतों को-दिग्दाह, उल्कापात आदि उपद्रवों को-जो कि वृष्टि के प्रशस्त निमित्त होते हैं, देखकर कोई व्यक्ति ऐसा अनुमान करता हैं कि 'सुवृष्टि होगी। इसविषय में अनुमान प्रयोग इस प्रकार हैं-'अयं देशों भविष्यत्सुवृष्टिकः वृष्टिनिमित्तकानां अभ्रनिर्मलस्वादीनां समु. अनायsuथी 6 मा प्रमाणे छे. (अम्भस निम्मलतं कमिणाय, गिरी सविज्जुया मेहा थणियं वाउम्भामो संझारत्ता पणिहाय) माशी निता, કૃષ્ણવર્ણવાળા પર્વતે, વિધસહિત મેઘ, મેઘની ગર્જના, વૃષ્ટિને નહિ રોકનાર પવનની ગતિ, અટલે કે પૂર્વનો પવન, તેમજ પ્રસિનગ્ધ રક્તવર્ણવાળી સધ્યા, AL सुवृष्टिना यिनी नन तथा (वारुणं वा महिंदं वा अण्णयरं वा पसत्थं उत्पायं पाखित्ता तेणं साहिज्जइ जहा सुवुट्ठी भविस्सइ । से तं अणागय कालग्गहणं) माद्री, भू नक्षत्राथी पन्न ये अथवा डिली, ये साल નક્ષત્ર વડે ઉત્પન્ન થયેલ ઉત્પાતને અથવા આ ઉત્પાત કરતાં પણ ભિન્ન અને બીજા ઉત્પાતને, દિગ્સાહ, ઉલકાપાત વગેરે ઉપદ્રવને કે જેઓ વૃષ્ટિના પ્રશસ્ત નિમિત્તો છે, જેને કેઈ વ્યક્તિ એવી રીતે અનુમાન કરે “સુવૃષ્ટિ થશે. આ समयमा अनुमान प्रयोग 41 मार छ. 'अयं देशो भविष्यत्सुवृष्टिकः पृष्टि निमित्तकानां अभ्रनिर्मलत्वादीनां समुवितानां अन्यतमस्य वा दर्शनात् तद्देशवत्"