________________
अनुयोगचन्द्रिको टीका सूत्र २२५ दर्शनगुणप्रमाणनिरूपणम्
टीका-'से कि तं' इत्यादि
अथ किं तद् दर्शनगुणप्रमाणम् १ इति शिष्यपश्नः । उत्तरयति-दर्शनगुण प्रमाणम्-दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनम् , उक्तं च
'जं सामन्नग्गहणं, भावाणं नेवकामागारं ।
अविसेसिऊण अत्थे, दंसणमिह बुच्चए समए ॥" छाया-यत् सामान्यग्रहणं भावानां नैव कृत्वाऽऽकारम् । ___ अविशेष्यार्थान् दर्शनमित्युच्यते समये । इति।। तद् दर्शनमेव आत्मनो गुणः, स एव प्रमाणम्-दर्शनगुगप्रमाणम् । तच्च-चक्षुदर्शनगुणपमाणाचक्षुदर्शनगुणप्रमाणावधिदर्शनगुणपमाणकेवलदर्शनगुणप्रमाणेति चतु
अब सूत्रकार दर्शनगुणप्रमाण का निरूपण करते हैं'से किं तं दसणगुणप्पमाणे' इत्यादि ।
टीकार्थ--(से कि त दंसणगुणप्पमाणे) हे भदन्त ! उस दर्शनगुणप्रमाण का क्या स्वरूप है ? . ___ उत्तर:--(दसणगुणप्पमाणे चउविहे पण्णत्ते) दर्शन गुणप्रमाण चार प्रकार का कहा गया है । (तं.जहा) जैसे (चक्खुदंसणगुणप्पमाणे, अचक्खुदंसणगुणप्पमाणे, ओहिदंसंणगुणप्पमाणे, केवलदसणगुणप्प. माणे,) चक्षुदर्शनगुणप्रमाण, अचक्षुदर्शनगुणप्रमोण, अवधिदर्शनगुणप्रमाण, केवलदर्शनगुगप्रमाग । दर्शनावरण कर्म के क्षयोपशम आदि से जो पदार्थों का सामान्य ग्रहण होता है, वह दर्शन है । द्रव्यसंग्रह में कहा भी है कि-'जं सामनग्गहणं' इत्यादि । इसका भाव यह है, कि-'ज्ञान की दो धाराएँ हैं, एक धारा पदार्थों को सामान्यरूप
હવે સૂત્રકાર દર્શન ગુણ પ્રમાણુનું નિરૂપણ કરે છે– 'से कि त दंणगुणप्पमाणे' इत्यादि ।
-(से कि त दसणगुणप्पमाणे) ! ते शनशुभाबत ११३५ छ?
उत्तर-(दसणगुणप्पमाणे चविहे पण्णत्ते) शनशुप्रभाशुना यार
। छे. (तंजहा) २८ । (चक्खुदंसणगुणप्पमाणे, अचक्खुदंसणगुणप्पमाणे, ओहिदसणगुणप्पमाणे, केवलखणगुणप्पमाणे) . या गुप પ્રમાણ, અચક્ષુદર્શનગુણપ્રમાણુ, અવધિદર્શનગુણપ્રમાણુ, કેવલદાન ગુણપ્રમાણુ. દર્શનાવરણ કર્મના ક્ષપશમ વગેરેથી જે પદાર્થોનું સામાન્ય अह थाय छ, तशन छ, द्रव्य समय छ-" सामन्नग्रहण" ઈત્યાદિ. આનું તાત્પર્ય આ પ્રમાણે છે કે “જ્ઞાનની બે ધારાઓ છે. એક