________________
अनुयोगचन्द्रिका टीका सूत्र २१७ व्यन्तरादीनामौदारिकादिशरीरनि० ४७१ इह गृह्यन्ते ? इति चेदाह-'तासि णं सेढीणं' इत्यादि । तासां श्रेणीनांमार सं. ख्येयभागाय॑संख्येयश्रेणीनां विष्कम्भसूचिरिह गृह्यते, न तु प्रतरासंख्येयभागवय॑संख्येययोजनकोटयात्मकक्षेत्रवर्तिनम श्रेणिः । अत्र विकम्मसूचिः पञ्चेन्द्रिगतिर्यग्योनिविष्कम्भमूवेरसंख्येयगुणहीना बोध्या । इयं विष्कम्भाविः क्रियत्ममाणा गृद्यते ? इत्याह - 'संख्येययोजनशतवर्गप्रतिभागः प्रतरस्य' इति । पतरस्य= पतरसम्बन्धीसंख्येययोजनशतवर्गमतिभागः=ख्येययोजनशतानां यो वर्गः-वर्गमूलं तद्रूपो यः प्रतिभागः अंशः तत्समागा विष्कम्मसूचिरित्यर्थः । अयं भावः-विष्कम्भमच्याः प्रतिपदेशकैकव्यन्तरबक्रियशरीरेण व्याप्तम् । तत एकैकप्रदेशात पतिसमयम् एकैकशरीरापहरणेन यात्रता समयेन वि० समूचिः शरीररहिता तो क्या इतने क्षेत्र में वर्तमान जो नभाश्रेणियां होती हैं वे यहाँ गृहीत हुई हैं ? . उत्तर--इस प्रकार की ये श्रेणियां यहां ग्रहण नहीं की गई हैं, किन्तु प्रतर के असंख्यावे भाग में वर्तमान असंख्यात श्रेणियों की विष्कंभसूचि ही यहां ग्रहण की गई है। विष्कंभचि पंचेन्द्रियतिर्यञ्चों की बद्ध औदारिकशरीर की विष्कंभमूचि से असंख्यात गुणहीन जाननी चाहिये। यही यात सूत्रकार ने 'संखेज्जजोयणसयवग्गपलिभागो पयरस्स' इस सूत्रपाठ से व्यक्त की है अर्थात् सौ संख्यात थोजनों का वर्गमूलरूप जो अंश हैं, उस अंशरूप यहाँ विष्कंभसूचि ली गई। इस विष्कंभसूचि का प्रतिप्रदेश एक एक व्यन्तर के बद्ध क्रिय शरीर से व्याप्त है। इस विष्कंभ सूचि के एक एक प्रदेश से प्रतिसमय एक एक धन्तर शरीर का अपहार करने पर वह विष्कमसूचि समूची તે શું આ ક્ષેત્રમાં વર્તમાન જે નભા શ્રેણિઓ હોય છે, તેમનું અહીં ગ્રહણ કરવામાં આવ્યું છે?
ઉત્તર–આ જાતની નભા શ્રેણિઓ અત્રે ગ્રહણ કરવામાં આવી નથી, પરન્તુ પ્રતરના અસંખ્યાતમ ભાગમાં વર્તમાન અસંખ્યાત શ્રેણિઓની વિષ્કર્ભસૂચિ જ અત્રે ગ્રહણ કરવામાં આવી છે. વિષ્કભસૂચિ પંચન્દ્રિયતિયાની બદ્ધ ઔદારિક શરીરની વિષ્કભસૂચિની અપેક્ષા એ અસંખ્યાતગણી હીને जवान, मेन पात सुत्र "संखेज्जजोयणसयवगपलिभागो पयरस्स" मा सूत्र १३ व्यत छे. मेवे सोसण्यात यौनाना વર્ગમૂળ રૂપ જે અશ છે, તે અંશ રૂપ અહી વિભસૂચિ ગ્રહણ કરવામાં આવી છે. આ વિષ્ફભસૂચિનો પ્રતિપ્રદેશ એક એક વ્યંતરના બદ્ધ વૈકિય શરીરથી વ્યાપ્ત છે. આ વિષ્ફભસૂચિના એક એક પ્રદેશથી પ્રતિસમય એક એક વ્યંતર શરીરને અપહાર કરવાથી તે વિષ્કચિ સમુચિ જેટલા સમ